Sanskrit tools

Sanskrit declension


Declension of दक्षिणान्तिका dakṣiṇāntikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणान्तिका dakṣiṇāntikā
दक्षिणान्तिके dakṣiṇāntike
दक्षिणान्तिकाः dakṣiṇāntikāḥ
Vocative दक्षिणान्तिके dakṣiṇāntike
दक्षिणान्तिके dakṣiṇāntike
दक्षिणान्तिकाः dakṣiṇāntikāḥ
Accusative दक्षिणान्तिकाम् dakṣiṇāntikām
दक्षिणान्तिके dakṣiṇāntike
दक्षिणान्तिकाः dakṣiṇāntikāḥ
Instrumental दक्षिणान्तिकया dakṣiṇāntikayā
दक्षिणान्तिकाभ्याम् dakṣiṇāntikābhyām
दक्षिणान्तिकाभिः dakṣiṇāntikābhiḥ
Dative दक्षिणान्तिकायै dakṣiṇāntikāyai
दक्षिणान्तिकाभ्याम् dakṣiṇāntikābhyām
दक्षिणान्तिकाभ्यः dakṣiṇāntikābhyaḥ
Ablative दक्षिणान्तिकायाः dakṣiṇāntikāyāḥ
दक्षिणान्तिकाभ्याम् dakṣiṇāntikābhyām
दक्षिणान्तिकाभ्यः dakṣiṇāntikābhyaḥ
Genitive दक्षिणान्तिकायाः dakṣiṇāntikāyāḥ
दक्षिणान्तिकयोः dakṣiṇāntikayoḥ
दक्षिणान्तिकानाम् dakṣiṇāntikānām
Locative दक्षिणान्तिकायाम् dakṣiṇāntikāyām
दक्षिणान्तिकयोः dakṣiṇāntikayoḥ
दक्षिणान्तिकासु dakṣiṇāntikāsu