| Singular | Dual | Plural |
Nominativo |
दक्षिणान्तिका
dakṣiṇāntikā
|
दक्षिणान्तिके
dakṣiṇāntike
|
दक्षिणान्तिकाः
dakṣiṇāntikāḥ
|
Vocativo |
दक्षिणान्तिके
dakṣiṇāntike
|
दक्षिणान्तिके
dakṣiṇāntike
|
दक्षिणान्तिकाः
dakṣiṇāntikāḥ
|
Acusativo |
दक्षिणान्तिकाम्
dakṣiṇāntikām
|
दक्षिणान्तिके
dakṣiṇāntike
|
दक्षिणान्तिकाः
dakṣiṇāntikāḥ
|
Instrumental |
दक्षिणान्तिकया
dakṣiṇāntikayā
|
दक्षिणान्तिकाभ्याम्
dakṣiṇāntikābhyām
|
दक्षिणान्तिकाभिः
dakṣiṇāntikābhiḥ
|
Dativo |
दक्षिणान्तिकायै
dakṣiṇāntikāyai
|
दक्षिणान्तिकाभ्याम्
dakṣiṇāntikābhyām
|
दक्षिणान्तिकाभ्यः
dakṣiṇāntikābhyaḥ
|
Ablativo |
दक्षिणान्तिकायाः
dakṣiṇāntikāyāḥ
|
दक्षिणान्तिकाभ्याम्
dakṣiṇāntikābhyām
|
दक्षिणान्तिकाभ्यः
dakṣiṇāntikābhyaḥ
|
Genitivo |
दक्षिणान्तिकायाः
dakṣiṇāntikāyāḥ
|
दक्षिणान्तिकयोः
dakṣiṇāntikayoḥ
|
दक्षिणान्तिकानाम्
dakṣiṇāntikānām
|
Locativo |
दक्षिणान्तिकायाम्
dakṣiṇāntikāyām
|
दक्षिणान्तिकयोः
dakṣiṇāntikayoḥ
|
दक्षिणान्तिकासु
dakṣiṇāntikāsu
|