Sanskrit tools

Sanskrit declension


Declension of दक्षिणापरा dakṣiṇāparā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणापरा dakṣiṇāparā
दक्षिणापरे dakṣiṇāpare
दक्षिणापराः dakṣiṇāparāḥ
Vocative दक्षिणापरे dakṣiṇāpare
दक्षिणापरे dakṣiṇāpare
दक्षिणापराः dakṣiṇāparāḥ
Accusative दक्षिणापराम् dakṣiṇāparām
दक्षिणापरे dakṣiṇāpare
दक्षिणापराः dakṣiṇāparāḥ
Instrumental दक्षिणापरया dakṣiṇāparayā
दक्षिणापराभ्याम् dakṣiṇāparābhyām
दक्षिणापराभिः dakṣiṇāparābhiḥ
Dative दक्षिणापरायै dakṣiṇāparāyai
दक्षिणापराभ्याम् dakṣiṇāparābhyām
दक्षिणापराभ्यः dakṣiṇāparābhyaḥ
Ablative दक्षिणापरायाः dakṣiṇāparāyāḥ
दक्षिणापराभ्याम् dakṣiṇāparābhyām
दक्षिणापराभ्यः dakṣiṇāparābhyaḥ
Genitive दक्षिणापरायाः dakṣiṇāparāyāḥ
दक्षिणापरयोः dakṣiṇāparayoḥ
दक्षिणापराणाम् dakṣiṇāparāṇām
Locative दक्षिणापरायाम् dakṣiṇāparāyām
दक्षिणापरयोः dakṣiṇāparayoḥ
दक्षिणापरासु dakṣiṇāparāsu