| Singular | Dual | Plural |
Nominativo |
दक्षिणापरा
dakṣiṇāparā
|
दक्षिणापरे
dakṣiṇāpare
|
दक्षिणापराः
dakṣiṇāparāḥ
|
Vocativo |
दक्षिणापरे
dakṣiṇāpare
|
दक्षिणापरे
dakṣiṇāpare
|
दक्षिणापराः
dakṣiṇāparāḥ
|
Acusativo |
दक्षिणापराम्
dakṣiṇāparām
|
दक्षिणापरे
dakṣiṇāpare
|
दक्षिणापराः
dakṣiṇāparāḥ
|
Instrumental |
दक्षिणापरया
dakṣiṇāparayā
|
दक्षिणापराभ्याम्
dakṣiṇāparābhyām
|
दक्षिणापराभिः
dakṣiṇāparābhiḥ
|
Dativo |
दक्षिणापरायै
dakṣiṇāparāyai
|
दक्षिणापराभ्याम्
dakṣiṇāparābhyām
|
दक्षिणापराभ्यः
dakṣiṇāparābhyaḥ
|
Ablativo |
दक्षिणापरायाः
dakṣiṇāparāyāḥ
|
दक्षिणापराभ्याम्
dakṣiṇāparābhyām
|
दक्षिणापराभ्यः
dakṣiṇāparābhyaḥ
|
Genitivo |
दक्षिणापरायाः
dakṣiṇāparāyāḥ
|
दक्षिणापरयोः
dakṣiṇāparayoḥ
|
दक्षिणापराणाम्
dakṣiṇāparāṇām
|
Locativo |
दक्षिणापरायाम्
dakṣiṇāparāyām
|
दक्षिणापरयोः
dakṣiṇāparayoḥ
|
दक्षिणापरासु
dakṣiṇāparāsu
|