Sanskrit tools

Sanskrit declension


Declension of दक्षिणापराभिमुखा dakṣiṇāparābhimukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणापराभिमुखा dakṣiṇāparābhimukhā
दक्षिणापराभिमुखे dakṣiṇāparābhimukhe
दक्षिणापराभिमुखाः dakṣiṇāparābhimukhāḥ
Vocative दक्षिणापराभिमुखे dakṣiṇāparābhimukhe
दक्षिणापराभिमुखे dakṣiṇāparābhimukhe
दक्षिणापराभिमुखाः dakṣiṇāparābhimukhāḥ
Accusative दक्षिणापराभिमुखाम् dakṣiṇāparābhimukhām
दक्षिणापराभिमुखे dakṣiṇāparābhimukhe
दक्षिणापराभिमुखाः dakṣiṇāparābhimukhāḥ
Instrumental दक्षिणापराभिमुखया dakṣiṇāparābhimukhayā
दक्षिणापराभिमुखाभ्याम् dakṣiṇāparābhimukhābhyām
दक्षिणापराभिमुखाभिः dakṣiṇāparābhimukhābhiḥ
Dative दक्षिणापराभिमुखायै dakṣiṇāparābhimukhāyai
दक्षिणापराभिमुखाभ्याम् dakṣiṇāparābhimukhābhyām
दक्षिणापराभिमुखाभ्यः dakṣiṇāparābhimukhābhyaḥ
Ablative दक्षिणापराभिमुखायाः dakṣiṇāparābhimukhāyāḥ
दक्षिणापराभिमुखाभ्याम् dakṣiṇāparābhimukhābhyām
दक्षिणापराभिमुखाभ्यः dakṣiṇāparābhimukhābhyaḥ
Genitive दक्षिणापराभिमुखायाः dakṣiṇāparābhimukhāyāḥ
दक्षिणापराभिमुखयोः dakṣiṇāparābhimukhayoḥ
दक्षिणापराभिमुखाणाम् dakṣiṇāparābhimukhāṇām
Locative दक्षिणापराभिमुखायाम् dakṣiṇāparābhimukhāyām
दक्षिणापराभिमुखयोः dakṣiṇāparābhimukhayoḥ
दक्षिणापराभिमुखासु dakṣiṇāparābhimukhāsu