| Singular | Dual | Plural |
Nominativo |
दक्षिणापराभिमुखा
dakṣiṇāparābhimukhā
|
दक्षिणापराभिमुखे
dakṣiṇāparābhimukhe
|
दक्षिणापराभिमुखाः
dakṣiṇāparābhimukhāḥ
|
Vocativo |
दक्षिणापराभिमुखे
dakṣiṇāparābhimukhe
|
दक्षिणापराभिमुखे
dakṣiṇāparābhimukhe
|
दक्षिणापराभिमुखाः
dakṣiṇāparābhimukhāḥ
|
Acusativo |
दक्षिणापराभिमुखाम्
dakṣiṇāparābhimukhām
|
दक्षिणापराभिमुखे
dakṣiṇāparābhimukhe
|
दक्षिणापराभिमुखाः
dakṣiṇāparābhimukhāḥ
|
Instrumental |
दक्षिणापराभिमुखया
dakṣiṇāparābhimukhayā
|
दक्षिणापराभिमुखाभ्याम्
dakṣiṇāparābhimukhābhyām
|
दक्षिणापराभिमुखाभिः
dakṣiṇāparābhimukhābhiḥ
|
Dativo |
दक्षिणापराभिमुखायै
dakṣiṇāparābhimukhāyai
|
दक्षिणापराभिमुखाभ्याम्
dakṣiṇāparābhimukhābhyām
|
दक्षिणापराभिमुखाभ्यः
dakṣiṇāparābhimukhābhyaḥ
|
Ablativo |
दक्षिणापराभिमुखायाः
dakṣiṇāparābhimukhāyāḥ
|
दक्षिणापराभिमुखाभ्याम्
dakṣiṇāparābhimukhābhyām
|
दक्षिणापराभिमुखाभ्यः
dakṣiṇāparābhimukhābhyaḥ
|
Genitivo |
दक्षिणापराभिमुखायाः
dakṣiṇāparābhimukhāyāḥ
|
दक्षिणापराभिमुखयोः
dakṣiṇāparābhimukhayoḥ
|
दक्षिणापराभिमुखाणाम्
dakṣiṇāparābhimukhāṇām
|
Locativo |
दक्षिणापराभिमुखायाम्
dakṣiṇāparābhimukhāyām
|
दक्षिणापराभिमुखयोः
dakṣiṇāparābhimukhayoḥ
|
दक्षिणापराभिमुखासु
dakṣiṇāparābhimukhāsu
|