Sanskrit tools

Sanskrit declension


Declension of दक्षिणाब्धि dakṣiṇābdhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणाब्धिः dakṣiṇābdhiḥ
दक्षिणाब्धी dakṣiṇābdhī
दक्षिणाब्धयः dakṣiṇābdhayaḥ
Vocative दक्षिणाब्धे dakṣiṇābdhe
दक्षिणाब्धी dakṣiṇābdhī
दक्षिणाब्धयः dakṣiṇābdhayaḥ
Accusative दक्षिणाब्धिम् dakṣiṇābdhim
दक्षिणाब्धी dakṣiṇābdhī
दक्षिणाब्धीन् dakṣiṇābdhīn
Instrumental दक्षिणाब्धिना dakṣiṇābdhinā
दक्षिणाब्धिभ्याम् dakṣiṇābdhibhyām
दक्षिणाब्धिभिः dakṣiṇābdhibhiḥ
Dative दक्षिणाब्धये dakṣiṇābdhaye
दक्षिणाब्धिभ्याम् dakṣiṇābdhibhyām
दक्षिणाब्धिभ्यः dakṣiṇābdhibhyaḥ
Ablative दक्षिणाब्धेः dakṣiṇābdheḥ
दक्षिणाब्धिभ्याम् dakṣiṇābdhibhyām
दक्षिणाब्धिभ्यः dakṣiṇābdhibhyaḥ
Genitive दक्षिणाब्धेः dakṣiṇābdheḥ
दक्षिणाब्ध्योः dakṣiṇābdhyoḥ
दक्षिणाब्धीनाम् dakṣiṇābdhīnām
Locative दक्षिणाब्धौ dakṣiṇābdhau
दक्षिणाब्ध्योः dakṣiṇābdhyoḥ
दक्षिणाब्धिषु dakṣiṇābdhiṣu