| Singular | Dual | Plural |
Nominativo |
दक्षिणाब्धिः
dakṣiṇābdhiḥ
|
दक्षिणाब्धी
dakṣiṇābdhī
|
दक्षिणाब्धयः
dakṣiṇābdhayaḥ
|
Vocativo |
दक्षिणाब्धे
dakṣiṇābdhe
|
दक्षिणाब्धी
dakṣiṇābdhī
|
दक्षिणाब्धयः
dakṣiṇābdhayaḥ
|
Acusativo |
दक्षिणाब्धिम्
dakṣiṇābdhim
|
दक्षिणाब्धी
dakṣiṇābdhī
|
दक्षिणाब्धीन्
dakṣiṇābdhīn
|
Instrumental |
दक्षिणाब्धिना
dakṣiṇābdhinā
|
दक्षिणाब्धिभ्याम्
dakṣiṇābdhibhyām
|
दक्षिणाब्धिभिः
dakṣiṇābdhibhiḥ
|
Dativo |
दक्षिणाब्धये
dakṣiṇābdhaye
|
दक्षिणाब्धिभ्याम्
dakṣiṇābdhibhyām
|
दक्षिणाब्धिभ्यः
dakṣiṇābdhibhyaḥ
|
Ablativo |
दक्षिणाब्धेः
dakṣiṇābdheḥ
|
दक्षिणाब्धिभ्याम्
dakṣiṇābdhibhyām
|
दक्षिणाब्धिभ्यः
dakṣiṇābdhibhyaḥ
|
Genitivo |
दक्षिणाब्धेः
dakṣiṇābdheḥ
|
दक्षिणाब्ध्योः
dakṣiṇābdhyoḥ
|
दक्षिणाब्धीनाम्
dakṣiṇābdhīnām
|
Locativo |
दक्षिणाब्धौ
dakṣiṇābdhau
|
दक्षिणाब्ध्योः
dakṣiṇābdhyoḥ
|
दक्षिणाब्धिषु
dakṣiṇābdhiṣu
|