| Singular | Dual | Plural |
Nominative |
दक्षिणाभिमुखा
dakṣiṇābhimukhā
|
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखाः
dakṣiṇābhimukhāḥ
|
Vocative |
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखाः
dakṣiṇābhimukhāḥ
|
Accusative |
दक्षिणाभिमुखाम्
dakṣiṇābhimukhām
|
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखाः
dakṣiṇābhimukhāḥ
|
Instrumental |
दक्षिणाभिमुखया
dakṣiṇābhimukhayā
|
दक्षिणाभिमुखाभ्याम्
dakṣiṇābhimukhābhyām
|
दक्षिणाभिमुखाभिः
dakṣiṇābhimukhābhiḥ
|
Dative |
दक्षिणाभिमुखायै
dakṣiṇābhimukhāyai
|
दक्षिणाभिमुखाभ्याम्
dakṣiṇābhimukhābhyām
|
दक्षिणाभिमुखाभ्यः
dakṣiṇābhimukhābhyaḥ
|
Ablative |
दक्षिणाभिमुखायाः
dakṣiṇābhimukhāyāḥ
|
दक्षिणाभिमुखाभ्याम्
dakṣiṇābhimukhābhyām
|
दक्षिणाभिमुखाभ्यः
dakṣiṇābhimukhābhyaḥ
|
Genitive |
दक्षिणाभिमुखायाः
dakṣiṇābhimukhāyāḥ
|
दक्षिणाभिमुखयोः
dakṣiṇābhimukhayoḥ
|
दक्षिणाभिमुखानाम्
dakṣiṇābhimukhānām
|
Locative |
दक्षिणाभिमुखायाम्
dakṣiṇābhimukhāyām
|
दक्षिणाभिमुखयोः
dakṣiṇābhimukhayoḥ
|
दक्षिणाभिमुखासु
dakṣiṇābhimukhāsu
|