Sanskrit tools

Sanskrit declension


Declension of दक्षिणाभिमुखा dakṣiṇābhimukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणाभिमुखा dakṣiṇābhimukhā
दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखाः dakṣiṇābhimukhāḥ
Vocative दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखाः dakṣiṇābhimukhāḥ
Accusative दक्षिणाभिमुखाम् dakṣiṇābhimukhām
दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखाः dakṣiṇābhimukhāḥ
Instrumental दक्षिणाभिमुखया dakṣiṇābhimukhayā
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखाभिः dakṣiṇābhimukhābhiḥ
Dative दक्षिणाभिमुखायै dakṣiṇābhimukhāyai
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखाभ्यः dakṣiṇābhimukhābhyaḥ
Ablative दक्षिणाभिमुखायाः dakṣiṇābhimukhāyāḥ
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखाभ्यः dakṣiṇābhimukhābhyaḥ
Genitive दक्षिणाभिमुखायाः dakṣiṇābhimukhāyāḥ
दक्षिणाभिमुखयोः dakṣiṇābhimukhayoḥ
दक्षिणाभिमुखानाम् dakṣiṇābhimukhānām
Locative दक्षिणाभिमुखायाम् dakṣiṇābhimukhāyām
दक्षिणाभिमुखयोः dakṣiṇābhimukhayoḥ
दक्षिणाभिमुखासु dakṣiṇābhimukhāsu