Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दक्षिणाभिमुखा dakṣiṇābhimukhā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षिणाभिमुखा dakṣiṇābhimukhā
दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखाः dakṣiṇābhimukhāḥ
Vocativo दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखाः dakṣiṇābhimukhāḥ
Acusativo दक्षिणाभिमुखाम् dakṣiṇābhimukhām
दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखाः dakṣiṇābhimukhāḥ
Instrumental दक्षिणाभिमुखया dakṣiṇābhimukhayā
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखाभिः dakṣiṇābhimukhābhiḥ
Dativo दक्षिणाभिमुखायै dakṣiṇābhimukhāyai
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखाभ्यः dakṣiṇābhimukhābhyaḥ
Ablativo दक्षिणाभिमुखायाः dakṣiṇābhimukhāyāḥ
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखाभ्यः dakṣiṇābhimukhābhyaḥ
Genitivo दक्षिणाभिमुखायाः dakṣiṇābhimukhāyāḥ
दक्षिणाभिमुखयोः dakṣiṇābhimukhayoḥ
दक्षिणाभिमुखानाम् dakṣiṇābhimukhānām
Locativo दक्षिणाभिमुखायाम् dakṣiṇābhimukhāyām
दक्षिणाभिमुखयोः dakṣiṇābhimukhayoḥ
दक्षिणाभिमुखासु dakṣiṇābhimukhāsu