| Singular | Dual | Plural |
Nominative |
दक्षिणाभिमुखम्
dakṣiṇābhimukham
|
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखानि
dakṣiṇābhimukhāni
|
Vocative |
दक्षिणाभिमुख
dakṣiṇābhimukha
|
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखानि
dakṣiṇābhimukhāni
|
Accusative |
दक्षिणाभिमुखम्
dakṣiṇābhimukham
|
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखानि
dakṣiṇābhimukhāni
|
Instrumental |
दक्षिणाभिमुखेन
dakṣiṇābhimukhena
|
दक्षिणाभिमुखाभ्याम्
dakṣiṇābhimukhābhyām
|
दक्षिणाभिमुखैः
dakṣiṇābhimukhaiḥ
|
Dative |
दक्षिणाभिमुखाय
dakṣiṇābhimukhāya
|
दक्षिणाभिमुखाभ्याम्
dakṣiṇābhimukhābhyām
|
दक्षिणाभिमुखेभ्यः
dakṣiṇābhimukhebhyaḥ
|
Ablative |
दक्षिणाभिमुखात्
dakṣiṇābhimukhāt
|
दक्षिणाभिमुखाभ्याम्
dakṣiṇābhimukhābhyām
|
दक्षिणाभिमुखेभ्यः
dakṣiṇābhimukhebhyaḥ
|
Genitive |
दक्षिणाभिमुखस्य
dakṣiṇābhimukhasya
|
दक्षिणाभिमुखयोः
dakṣiṇābhimukhayoḥ
|
दक्षिणाभिमुखानाम्
dakṣiṇābhimukhānām
|
Locative |
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखयोः
dakṣiṇābhimukhayoḥ
|
दक्षिणाभिमुखेषु
dakṣiṇābhimukheṣu
|