Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दक्षिणाभिमुख dakṣiṇābhimukha, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षिणाभिमुखम् dakṣiṇābhimukham
दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखानि dakṣiṇābhimukhāni
Vocativo दक्षिणाभिमुख dakṣiṇābhimukha
दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखानि dakṣiṇābhimukhāni
Acusativo दक्षिणाभिमुखम् dakṣiṇābhimukham
दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखानि dakṣiṇābhimukhāni
Instrumental दक्षिणाभिमुखेन dakṣiṇābhimukhena
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखैः dakṣiṇābhimukhaiḥ
Dativo दक्षिणाभिमुखाय dakṣiṇābhimukhāya
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखेभ्यः dakṣiṇābhimukhebhyaḥ
Ablativo दक्षिणाभिमुखात् dakṣiṇābhimukhāt
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखेभ्यः dakṣiṇābhimukhebhyaḥ
Genitivo दक्षिणाभिमुखस्य dakṣiṇābhimukhasya
दक्षिणाभिमुखयोः dakṣiṇābhimukhayoḥ
दक्षिणाभिमुखानाम् dakṣiṇābhimukhānām
Locativo दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखयोः dakṣiṇābhimukhayoḥ
दक्षिणाभिमुखेषु dakṣiṇābhimukheṣu