| Singular | Dual | Plural |
Nominativo |
दक्षिणाभिमुखम्
dakṣiṇābhimukham
|
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखानि
dakṣiṇābhimukhāni
|
Vocativo |
दक्षिणाभिमुख
dakṣiṇābhimukha
|
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखानि
dakṣiṇābhimukhāni
|
Acusativo |
दक्षिणाभिमुखम्
dakṣiṇābhimukham
|
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखानि
dakṣiṇābhimukhāni
|
Instrumental |
दक्षिणाभिमुखेन
dakṣiṇābhimukhena
|
दक्षिणाभिमुखाभ्याम्
dakṣiṇābhimukhābhyām
|
दक्षिणाभिमुखैः
dakṣiṇābhimukhaiḥ
|
Dativo |
दक्षिणाभिमुखाय
dakṣiṇābhimukhāya
|
दक्षिणाभिमुखाभ्याम्
dakṣiṇābhimukhābhyām
|
दक्षिणाभिमुखेभ्यः
dakṣiṇābhimukhebhyaḥ
|
Ablativo |
दक्षिणाभिमुखात्
dakṣiṇābhimukhāt
|
दक्षिणाभिमुखाभ्याम्
dakṣiṇābhimukhābhyām
|
दक्षिणाभिमुखेभ्यः
dakṣiṇābhimukhebhyaḥ
|
Genitivo |
दक्षिणाभिमुखस्य
dakṣiṇābhimukhasya
|
दक्षिणाभिमुखयोः
dakṣiṇābhimukhayoḥ
|
दक्षिणाभिमुखानाम्
dakṣiṇābhimukhānām
|
Locativo |
दक्षिणाभिमुखे
dakṣiṇābhimukhe
|
दक्षिणाभिमुखयोः
dakṣiṇābhimukhayoḥ
|
दक्षिणाभिमुखेषु
dakṣiṇābhimukheṣu
|