Sanskrit tools

Sanskrit declension


Declension of दक्षिणाभिमुखस्थिता dakṣiṇābhimukhasthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणाभिमुखस्थिता dakṣiṇābhimukhasthitā
दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थिताः dakṣiṇābhimukhasthitāḥ
Vocative दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थिताः dakṣiṇābhimukhasthitāḥ
Accusative दक्षिणाभिमुखस्थिताम् dakṣiṇābhimukhasthitām
दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थिताः dakṣiṇābhimukhasthitāḥ
Instrumental दक्षिणाभिमुखस्थितया dakṣiṇābhimukhasthitayā
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थिताभिः dakṣiṇābhimukhasthitābhiḥ
Dative दक्षिणाभिमुखस्थितायै dakṣiṇābhimukhasthitāyai
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थिताभ्यः dakṣiṇābhimukhasthitābhyaḥ
Ablative दक्षिणाभिमुखस्थितायाः dakṣiṇābhimukhasthitāyāḥ
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थिताभ्यः dakṣiṇābhimukhasthitābhyaḥ
Genitive दक्षिणाभिमुखस्थितायाः dakṣiṇābhimukhasthitāyāḥ
दक्षिणाभिमुखस्थितयोः dakṣiṇābhimukhasthitayoḥ
दक्षिणाभिमुखस्थितानाम् dakṣiṇābhimukhasthitānām
Locative दक्षिणाभिमुखस्थितायाम् dakṣiṇābhimukhasthitāyām
दक्षिणाभिमुखस्थितयोः dakṣiṇābhimukhasthitayoḥ
दक्षिणाभिमुखस्थितासु dakṣiṇābhimukhasthitāsu