| Singular | Dual | Plural |
Nominative |
दक्षिणाभिमुखस्थिता
dakṣiṇābhimukhasthitā
|
दक्षिणाभिमुखस्थिते
dakṣiṇābhimukhasthite
|
दक्षिणाभिमुखस्थिताः
dakṣiṇābhimukhasthitāḥ
|
Vocative |
दक्षिणाभिमुखस्थिते
dakṣiṇābhimukhasthite
|
दक्षिणाभिमुखस्थिते
dakṣiṇābhimukhasthite
|
दक्षिणाभिमुखस्थिताः
dakṣiṇābhimukhasthitāḥ
|
Accusative |
दक्षिणाभिमुखस्थिताम्
dakṣiṇābhimukhasthitām
|
दक्षिणाभिमुखस्थिते
dakṣiṇābhimukhasthite
|
दक्षिणाभिमुखस्थिताः
dakṣiṇābhimukhasthitāḥ
|
Instrumental |
दक्षिणाभिमुखस्थितया
dakṣiṇābhimukhasthitayā
|
दक्षिणाभिमुखस्थिताभ्याम्
dakṣiṇābhimukhasthitābhyām
|
दक्षिणाभिमुखस्थिताभिः
dakṣiṇābhimukhasthitābhiḥ
|
Dative |
दक्षिणाभिमुखस्थितायै
dakṣiṇābhimukhasthitāyai
|
दक्षिणाभिमुखस्थिताभ्याम्
dakṣiṇābhimukhasthitābhyām
|
दक्षिणाभिमुखस्थिताभ्यः
dakṣiṇābhimukhasthitābhyaḥ
|
Ablative |
दक्षिणाभिमुखस्थितायाः
dakṣiṇābhimukhasthitāyāḥ
|
दक्षिणाभिमुखस्थिताभ्याम्
dakṣiṇābhimukhasthitābhyām
|
दक्षिणाभिमुखस्थिताभ्यः
dakṣiṇābhimukhasthitābhyaḥ
|
Genitive |
दक्षिणाभिमुखस्थितायाः
dakṣiṇābhimukhasthitāyāḥ
|
दक्षिणाभिमुखस्थितयोः
dakṣiṇābhimukhasthitayoḥ
|
दक्षिणाभिमुखस्थितानाम्
dakṣiṇābhimukhasthitānām
|
Locative |
दक्षिणाभिमुखस्थितायाम्
dakṣiṇābhimukhasthitāyām
|
दक्षिणाभिमुखस्थितयोः
dakṣiṇābhimukhasthitayoḥ
|
दक्षिणाभिमुखस्थितासु
dakṣiṇābhimukhasthitāsu
|