Herramientas de sánscrito

Declinación del sánscrito


Declinación de दक्षिणाभिमुखस्थिता dakṣiṇābhimukhasthitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षिणाभिमुखस्थिता dakṣiṇābhimukhasthitā
दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थिताः dakṣiṇābhimukhasthitāḥ
Vocativo दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थिताः dakṣiṇābhimukhasthitāḥ
Acusativo दक्षिणाभिमुखस्थिताम् dakṣiṇābhimukhasthitām
दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थिताः dakṣiṇābhimukhasthitāḥ
Instrumental दक्षिणाभिमुखस्थितया dakṣiṇābhimukhasthitayā
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थिताभिः dakṣiṇābhimukhasthitābhiḥ
Dativo दक्षिणाभिमुखस्थितायै dakṣiṇābhimukhasthitāyai
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थिताभ्यः dakṣiṇābhimukhasthitābhyaḥ
Ablativo दक्षिणाभिमुखस्थितायाः dakṣiṇābhimukhasthitāyāḥ
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थिताभ्यः dakṣiṇābhimukhasthitābhyaḥ
Genitivo दक्षिणाभिमुखस्थितायाः dakṣiṇābhimukhasthitāyāḥ
दक्षिणाभिमुखस्थितयोः dakṣiṇābhimukhasthitayoḥ
दक्षिणाभिमुखस्थितानाम् dakṣiṇābhimukhasthitānām
Locativo दक्षिणाभिमुखस्थितायाम् dakṣiṇābhimukhasthitāyām
दक्षिणाभिमुखस्थितयोः dakṣiṇābhimukhasthitayoḥ
दक्षिणाभिमुखस्थितासु dakṣiṇābhimukhasthitāsu