| Singular | Dual | Plural |
Nominative |
दक्षिणायनम्
dakṣiṇāyanam
|
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायनानि
dakṣiṇāyanāni
|
Vocative |
दक्षिणायन
dakṣiṇāyana
|
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायनानि
dakṣiṇāyanāni
|
Accusative |
दक्षिणायनम्
dakṣiṇāyanam
|
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायनानि
dakṣiṇāyanāni
|
Instrumental |
दक्षिणायनेन
dakṣiṇāyanena
|
दक्षिणायनाभ्याम्
dakṣiṇāyanābhyām
|
दक्षिणायनैः
dakṣiṇāyanaiḥ
|
Dative |
दक्षिणायनाय
dakṣiṇāyanāya
|
दक्षिणायनाभ्याम्
dakṣiṇāyanābhyām
|
दक्षिणायनेभ्यः
dakṣiṇāyanebhyaḥ
|
Ablative |
दक्षिणायनात्
dakṣiṇāyanāt
|
दक्षिणायनाभ्याम्
dakṣiṇāyanābhyām
|
दक्षिणायनेभ्यः
dakṣiṇāyanebhyaḥ
|
Genitive |
दक्षिणायनस्य
dakṣiṇāyanasya
|
दक्षिणायनयोः
dakṣiṇāyanayoḥ
|
दक्षिणायनानाम्
dakṣiṇāyanānām
|
Locative |
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायनयोः
dakṣiṇāyanayoḥ
|
दक्षिणायनेषु
dakṣiṇāyaneṣu
|