| Singular | Dual | Plural |
Nominativo |
दक्षिणायनम्
dakṣiṇāyanam
|
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायनानि
dakṣiṇāyanāni
|
Vocativo |
दक्षिणायन
dakṣiṇāyana
|
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायनानि
dakṣiṇāyanāni
|
Acusativo |
दक्षिणायनम्
dakṣiṇāyanam
|
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायनानि
dakṣiṇāyanāni
|
Instrumental |
दक्षिणायनेन
dakṣiṇāyanena
|
दक्षिणायनाभ्याम्
dakṣiṇāyanābhyām
|
दक्षिणायनैः
dakṣiṇāyanaiḥ
|
Dativo |
दक्षिणायनाय
dakṣiṇāyanāya
|
दक्षिणायनाभ्याम्
dakṣiṇāyanābhyām
|
दक्षिणायनेभ्यः
dakṣiṇāyanebhyaḥ
|
Ablativo |
दक्षिणायनात्
dakṣiṇāyanāt
|
दक्षिणायनाभ्याम्
dakṣiṇāyanābhyām
|
दक्षिणायनेभ्यः
dakṣiṇāyanebhyaḥ
|
Genitivo |
दक्षिणायनस्य
dakṣiṇāyanasya
|
दक्षिणायनयोः
dakṣiṇāyanayoḥ
|
दक्षिणायनानाम्
dakṣiṇāyanānām
|
Locativo |
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायनयोः
dakṣiṇāyanayoḥ
|
दक्षिणायनेषु
dakṣiṇāyaneṣu
|