Sanskrit tools

Sanskrit declension


Declension of दक्षिणारुस् dakṣiṇārus, f.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative दक्षिणारुः dakṣiṇāruḥ
दक्षिणारुषौ dakṣiṇāruṣau
दक्षिणारुषः dakṣiṇāruṣaḥ
Vocative दक्षिणारुः dakṣiṇāruḥ
दक्षिणारुषौ dakṣiṇāruṣau
दक्षिणारुषः dakṣiṇāruṣaḥ
Accusative दक्षिणारुषम् dakṣiṇāruṣam
दक्षिणारुषौ dakṣiṇāruṣau
दक्षिणारुषः dakṣiṇāruṣaḥ
Instrumental दक्षिणारुषा dakṣiṇāruṣā
दक्षिणारुर्भ्याम् dakṣiṇārurbhyām
दक्षिणारुर्भिः dakṣiṇārurbhiḥ
Dative दक्षिणारुषे dakṣiṇāruṣe
दक्षिणारुर्भ्याम् dakṣiṇārurbhyām
दक्षिणारुर्भ्यः dakṣiṇārurbhyaḥ
Ablative दक्षिणारुषः dakṣiṇāruṣaḥ
दक्षिणारुर्भ्याम् dakṣiṇārurbhyām
दक्षिणारुर्भ्यः dakṣiṇārurbhyaḥ
Genitive दक्षिणारुषः dakṣiṇāruṣaḥ
दक्षिणारुषोः dakṣiṇāruṣoḥ
दक्षिणारुषाम् dakṣiṇāruṣām
Locative दक्षिणारुषि dakṣiṇāruṣi
दक्षिणारुषोः dakṣiṇāruṣoḥ
दक्षिणारुःषु dakṣiṇāruḥṣu
दक्षिणारुष्षु dakṣiṇāruṣṣu