Singular | Dual | Plural | |
Nominativo |
दक्षिणारुः
dakṣiṇāruḥ |
दक्षिणारुषौ
dakṣiṇāruṣau |
दक्षिणारुषः
dakṣiṇāruṣaḥ |
Vocativo |
दक्षिणारुः
dakṣiṇāruḥ |
दक्षिणारुषौ
dakṣiṇāruṣau |
दक्षिणारुषः
dakṣiṇāruṣaḥ |
Acusativo |
दक्षिणारुषम्
dakṣiṇāruṣam |
दक्षिणारुषौ
dakṣiṇāruṣau |
दक्षिणारुषः
dakṣiṇāruṣaḥ |
Instrumental |
दक्षिणारुषा
dakṣiṇāruṣā |
दक्षिणारुर्भ्याम्
dakṣiṇārurbhyām |
दक्षिणारुर्भिः
dakṣiṇārurbhiḥ |
Dativo |
दक्षिणारुषे
dakṣiṇāruṣe |
दक्षिणारुर्भ्याम्
dakṣiṇārurbhyām |
दक्षिणारुर्भ्यः
dakṣiṇārurbhyaḥ |
Ablativo |
दक्षिणारुषः
dakṣiṇāruṣaḥ |
दक्षिणारुर्भ्याम्
dakṣiṇārurbhyām |
दक्षिणारुर्भ्यः
dakṣiṇārurbhyaḥ |
Genitivo |
दक्षिणारुषः
dakṣiṇāruṣaḥ |
दक्षिणारुषोः
dakṣiṇāruṣoḥ |
दक्षिणारुषाम्
dakṣiṇāruṣām |
Locativo |
दक्षिणारुषि
dakṣiṇāruṣi |
दक्षिणारुषोः
dakṣiṇāruṣoḥ |
दक्षिणारुःषु
dakṣiṇāruḥṣu दक्षिणारुष्षु dakṣiṇāruṣṣu |