Sanskrit tools

Sanskrit declension


Declension of दक्षिणार्धपश्चार्ध dakṣiṇārdhapaścārdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणार्धपश्चार्धः dakṣiṇārdhapaścārdhaḥ
दक्षिणार्धपश्चार्धौ dakṣiṇārdhapaścārdhau
दक्षिणार्धपश्चार्धाः dakṣiṇārdhapaścārdhāḥ
Vocative दक्षिणार्धपश्चार्ध dakṣiṇārdhapaścārdha
दक्षिणार्धपश्चार्धौ dakṣiṇārdhapaścārdhau
दक्षिणार्धपश्चार्धाः dakṣiṇārdhapaścārdhāḥ
Accusative दक्षिणार्धपश्चार्धम् dakṣiṇārdhapaścārdham
दक्षिणार्धपश्चार्धौ dakṣiṇārdhapaścārdhau
दक्षिणार्धपश्चार्धान् dakṣiṇārdhapaścārdhān
Instrumental दक्षिणार्धपश्चार्धेन dakṣiṇārdhapaścārdhena
दक्षिणार्धपश्चार्धाभ्याम् dakṣiṇārdhapaścārdhābhyām
दक्षिणार्धपश्चार्धैः dakṣiṇārdhapaścārdhaiḥ
Dative दक्षिणार्धपश्चार्धाय dakṣiṇārdhapaścārdhāya
दक्षिणार्धपश्चार्धाभ्याम् dakṣiṇārdhapaścārdhābhyām
दक्षिणार्धपश्चार्धेभ्यः dakṣiṇārdhapaścārdhebhyaḥ
Ablative दक्षिणार्धपश्चार्धात् dakṣiṇārdhapaścārdhāt
दक्षिणार्धपश्चार्धाभ्याम् dakṣiṇārdhapaścārdhābhyām
दक्षिणार्धपश्चार्धेभ्यः dakṣiṇārdhapaścārdhebhyaḥ
Genitive दक्षिणार्धपश्चार्धस्य dakṣiṇārdhapaścārdhasya
दक्षिणार्धपश्चार्धयोः dakṣiṇārdhapaścārdhayoḥ
दक्षिणार्धपश्चार्धानाम् dakṣiṇārdhapaścārdhānām
Locative दक्षिणार्धपश्चार्धे dakṣiṇārdhapaścārdhe
दक्षिणार्धपश्चार्धयोः dakṣiṇārdhapaścārdhayoḥ
दक्षिणार्धपश्चार्धेषु dakṣiṇārdhapaścārdheṣu