| Singular | Dual | Plural |
Nominativo |
दक्षिणार्धपश्चार्धः
dakṣiṇārdhapaścārdhaḥ
|
दक्षिणार्धपश्चार्धौ
dakṣiṇārdhapaścārdhau
|
दक्षिणार्धपश्चार्धाः
dakṣiṇārdhapaścārdhāḥ
|
Vocativo |
दक्षिणार्धपश्चार्ध
dakṣiṇārdhapaścārdha
|
दक्षिणार्धपश्चार्धौ
dakṣiṇārdhapaścārdhau
|
दक्षिणार्धपश्चार्धाः
dakṣiṇārdhapaścārdhāḥ
|
Acusativo |
दक्षिणार्धपश्चार्धम्
dakṣiṇārdhapaścārdham
|
दक्षिणार्धपश्चार्धौ
dakṣiṇārdhapaścārdhau
|
दक्षिणार्धपश्चार्धान्
dakṣiṇārdhapaścārdhān
|
Instrumental |
दक्षिणार्धपश्चार्धेन
dakṣiṇārdhapaścārdhena
|
दक्षिणार्धपश्चार्धाभ्याम्
dakṣiṇārdhapaścārdhābhyām
|
दक्षिणार्धपश्चार्धैः
dakṣiṇārdhapaścārdhaiḥ
|
Dativo |
दक्षिणार्धपश्चार्धाय
dakṣiṇārdhapaścārdhāya
|
दक्षिणार्धपश्चार्धाभ्याम्
dakṣiṇārdhapaścārdhābhyām
|
दक्षिणार्धपश्चार्धेभ्यः
dakṣiṇārdhapaścārdhebhyaḥ
|
Ablativo |
दक्षिणार्धपश्चार्धात्
dakṣiṇārdhapaścārdhāt
|
दक्षिणार्धपश्चार्धाभ्याम्
dakṣiṇārdhapaścārdhābhyām
|
दक्षिणार्धपश्चार्धेभ्यः
dakṣiṇārdhapaścārdhebhyaḥ
|
Genitivo |
दक्षिणार्धपश्चार्धस्य
dakṣiṇārdhapaścārdhasya
|
दक्षिणार्धपश्चार्धयोः
dakṣiṇārdhapaścārdhayoḥ
|
दक्षिणार्धपश्चार्धानाम्
dakṣiṇārdhapaścārdhānām
|
Locativo |
दक्षिणार्धपश्चार्धे
dakṣiṇārdhapaścārdhe
|
दक्षिणार्धपश्चार्धयोः
dakṣiṇārdhapaścārdhayoḥ
|
दक्षिणार्धपश्चार्धेषु
dakṣiṇārdhapaścārdheṣu
|