Sanskrit tools

Sanskrit declension


Declension of दक्षिणार्धपूर्वार्ध dakṣiṇārdhapūrvārdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणार्धपूर्वार्धः dakṣiṇārdhapūrvārdhaḥ
दक्षिणार्धपूर्वार्धौ dakṣiṇārdhapūrvārdhau
दक्षिणार्धपूर्वार्धाः dakṣiṇārdhapūrvārdhāḥ
Vocative दक्षिणार्धपूर्वार्ध dakṣiṇārdhapūrvārdha
दक्षिणार्धपूर्वार्धौ dakṣiṇārdhapūrvārdhau
दक्षिणार्धपूर्वार्धाः dakṣiṇārdhapūrvārdhāḥ
Accusative दक्षिणार्धपूर्वार्धम् dakṣiṇārdhapūrvārdham
दक्षिणार्धपूर्वार्धौ dakṣiṇārdhapūrvārdhau
दक्षिणार्धपूर्वार्धान् dakṣiṇārdhapūrvārdhān
Instrumental दक्षिणार्धपूर्वार्धेन dakṣiṇārdhapūrvārdhena
दक्षिणार्धपूर्वार्धाभ्याम् dakṣiṇārdhapūrvārdhābhyām
दक्षिणार्धपूर्वार्धैः dakṣiṇārdhapūrvārdhaiḥ
Dative दक्षिणार्धपूर्वार्धाय dakṣiṇārdhapūrvārdhāya
दक्षिणार्धपूर्वार्धाभ्याम् dakṣiṇārdhapūrvārdhābhyām
दक्षिणार्धपूर्वार्धेभ्यः dakṣiṇārdhapūrvārdhebhyaḥ
Ablative दक्षिणार्धपूर्वार्धात् dakṣiṇārdhapūrvārdhāt
दक्षिणार्धपूर्वार्धाभ्याम् dakṣiṇārdhapūrvārdhābhyām
दक्षिणार्धपूर्वार्धेभ्यः dakṣiṇārdhapūrvārdhebhyaḥ
Genitive दक्षिणार्धपूर्वार्धस्य dakṣiṇārdhapūrvārdhasya
दक्षिणार्धपूर्वार्धयोः dakṣiṇārdhapūrvārdhayoḥ
दक्षिणार्धपूर्वार्धानाम् dakṣiṇārdhapūrvārdhānām
Locative दक्षिणार्धपूर्वार्धे dakṣiṇārdhapūrvārdhe
दक्षिणार्धपूर्वार्धयोः dakṣiṇārdhapūrvārdhayoḥ
दक्षिणार्धपूर्वार्धेषु dakṣiṇārdhapūrvārdheṣu