| Singular | Dual | Plural |
Nominative |
दक्षिणार्धपूर्वार्धः
dakṣiṇārdhapūrvārdhaḥ
|
दक्षिणार्धपूर्वार्धौ
dakṣiṇārdhapūrvārdhau
|
दक्षिणार्धपूर्वार्धाः
dakṣiṇārdhapūrvārdhāḥ
|
Vocative |
दक्षिणार्धपूर्वार्ध
dakṣiṇārdhapūrvārdha
|
दक्षिणार्धपूर्वार्धौ
dakṣiṇārdhapūrvārdhau
|
दक्षिणार्धपूर्वार्धाः
dakṣiṇārdhapūrvārdhāḥ
|
Accusative |
दक्षिणार्धपूर्वार्धम्
dakṣiṇārdhapūrvārdham
|
दक्षिणार्धपूर्वार्धौ
dakṣiṇārdhapūrvārdhau
|
दक्षिणार्धपूर्वार्धान्
dakṣiṇārdhapūrvārdhān
|
Instrumental |
दक्षिणार्धपूर्वार्धेन
dakṣiṇārdhapūrvārdhena
|
दक्षिणार्धपूर्वार्धाभ्याम्
dakṣiṇārdhapūrvārdhābhyām
|
दक्षिणार्धपूर्वार्धैः
dakṣiṇārdhapūrvārdhaiḥ
|
Dative |
दक्षिणार्धपूर्वार्धाय
dakṣiṇārdhapūrvārdhāya
|
दक्षिणार्धपूर्वार्धाभ्याम्
dakṣiṇārdhapūrvārdhābhyām
|
दक्षिणार्धपूर्वार्धेभ्यः
dakṣiṇārdhapūrvārdhebhyaḥ
|
Ablative |
दक्षिणार्धपूर्वार्धात्
dakṣiṇārdhapūrvārdhāt
|
दक्षिणार्धपूर्वार्धाभ्याम्
dakṣiṇārdhapūrvārdhābhyām
|
दक्षिणार्धपूर्वार्धेभ्यः
dakṣiṇārdhapūrvārdhebhyaḥ
|
Genitive |
दक्षिणार्धपूर्वार्धस्य
dakṣiṇārdhapūrvārdhasya
|
दक्षिणार्धपूर्वार्धयोः
dakṣiṇārdhapūrvārdhayoḥ
|
दक्षिणार्धपूर्वार्धानाम्
dakṣiṇārdhapūrvārdhānām
|
Locative |
दक्षिणार्धपूर्वार्धे
dakṣiṇārdhapūrvārdhe
|
दक्षिणार्धपूर्वार्धयोः
dakṣiṇārdhapūrvārdhayoḥ
|
दक्षिणार्धपूर्वार्धेषु
dakṣiṇārdhapūrvārdheṣu
|