Herramientas de sánscrito

Declinación del sánscrito


Declinación de दक्षिणार्धपूर्वार्ध dakṣiṇārdhapūrvārdha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दक्षिणार्धपूर्वार्धः dakṣiṇārdhapūrvārdhaḥ
दक्षिणार्धपूर्वार्धौ dakṣiṇārdhapūrvārdhau
दक्षिणार्धपूर्वार्धाः dakṣiṇārdhapūrvārdhāḥ
Vocativo दक्षिणार्धपूर्वार्ध dakṣiṇārdhapūrvārdha
दक्षिणार्धपूर्वार्धौ dakṣiṇārdhapūrvārdhau
दक्षिणार्धपूर्वार्धाः dakṣiṇārdhapūrvārdhāḥ
Acusativo दक्षिणार्धपूर्वार्धम् dakṣiṇārdhapūrvārdham
दक्षिणार्धपूर्वार्धौ dakṣiṇārdhapūrvārdhau
दक्षिणार्धपूर्वार्धान् dakṣiṇārdhapūrvārdhān
Instrumental दक्षिणार्धपूर्वार्धेन dakṣiṇārdhapūrvārdhena
दक्षिणार्धपूर्वार्धाभ्याम् dakṣiṇārdhapūrvārdhābhyām
दक्षिणार्धपूर्वार्धैः dakṣiṇārdhapūrvārdhaiḥ
Dativo दक्षिणार्धपूर्वार्धाय dakṣiṇārdhapūrvārdhāya
दक्षिणार्धपूर्वार्धाभ्याम् dakṣiṇārdhapūrvārdhābhyām
दक्षिणार्धपूर्वार्धेभ्यः dakṣiṇārdhapūrvārdhebhyaḥ
Ablativo दक्षिणार्धपूर्वार्धात् dakṣiṇārdhapūrvārdhāt
दक्षिणार्धपूर्वार्धाभ्याम् dakṣiṇārdhapūrvārdhābhyām
दक्षिणार्धपूर्वार्धेभ्यः dakṣiṇārdhapūrvārdhebhyaḥ
Genitivo दक्षिणार्धपूर्वार्धस्य dakṣiṇārdhapūrvārdhasya
दक्षिणार्धपूर्वार्धयोः dakṣiṇārdhapūrvārdhayoḥ
दक्षिणार्धपूर्वार्धानाम् dakṣiṇārdhapūrvārdhānām
Locativo दक्षिणार्धपूर्वार्धे dakṣiṇārdhapūrvārdhe
दक्षिणार्धपूर्वार्धयोः dakṣiṇārdhapūrvārdhayoḥ
दक्षिणार्धपूर्वार्धेषु dakṣiṇārdhapūrvārdheṣu