Sanskrit tools

Sanskrit declension


Declension of दक्षिणार्ध्या dakṣiṇārdhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणार्ध्या dakṣiṇārdhyā
दक्षिणार्ध्ये dakṣiṇārdhye
दक्षिणार्ध्याः dakṣiṇārdhyāḥ
Vocative दक्षिणार्ध्ये dakṣiṇārdhye
दक्षिणार्ध्ये dakṣiṇārdhye
दक्षिणार्ध्याः dakṣiṇārdhyāḥ
Accusative दक्षिणार्ध्याम् dakṣiṇārdhyām
दक्षिणार्ध्ये dakṣiṇārdhye
दक्षिणार्ध्याः dakṣiṇārdhyāḥ
Instrumental दक्षिणार्ध्यया dakṣiṇārdhyayā
दक्षिणार्ध्याभ्याम् dakṣiṇārdhyābhyām
दक्षिणार्ध्याभिः dakṣiṇārdhyābhiḥ
Dative दक्षिणार्ध्यायै dakṣiṇārdhyāyai
दक्षिणार्ध्याभ्याम् dakṣiṇārdhyābhyām
दक्षिणार्ध्याभ्यः dakṣiṇārdhyābhyaḥ
Ablative दक्षिणार्ध्यायाः dakṣiṇārdhyāyāḥ
दक्षिणार्ध्याभ्याम् dakṣiṇārdhyābhyām
दक्षिणार्ध्याभ्यः dakṣiṇārdhyābhyaḥ
Genitive दक्षिणार्ध्यायाः dakṣiṇārdhyāyāḥ
दक्षिणार्ध्ययोः dakṣiṇārdhyayoḥ
दक्षिणार्ध्यानाम् dakṣiṇārdhyānām
Locative दक्षिणार्ध्यायाम् dakṣiṇārdhyāyām
दक्षिणार्ध्ययोः dakṣiṇārdhyayoḥ
दक्षिणार्ध्यासु dakṣiṇārdhyāsu