| Singular | Dual | Plural |
Nominativo |
दक्षिणार्ध्या
dakṣiṇārdhyā
|
दक्षिणार्ध्ये
dakṣiṇārdhye
|
दक्षिणार्ध्याः
dakṣiṇārdhyāḥ
|
Vocativo |
दक्षिणार्ध्ये
dakṣiṇārdhye
|
दक्षिणार्ध्ये
dakṣiṇārdhye
|
दक्षिणार्ध्याः
dakṣiṇārdhyāḥ
|
Acusativo |
दक्षिणार्ध्याम्
dakṣiṇārdhyām
|
दक्षिणार्ध्ये
dakṣiṇārdhye
|
दक्षिणार्ध्याः
dakṣiṇārdhyāḥ
|
Instrumental |
दक्षिणार्ध्यया
dakṣiṇārdhyayā
|
दक्षिणार्ध्याभ्याम्
dakṣiṇārdhyābhyām
|
दक्षिणार्ध्याभिः
dakṣiṇārdhyābhiḥ
|
Dativo |
दक्षिणार्ध्यायै
dakṣiṇārdhyāyai
|
दक्षिणार्ध्याभ्याम्
dakṣiṇārdhyābhyām
|
दक्षिणार्ध्याभ्यः
dakṣiṇārdhyābhyaḥ
|
Ablativo |
दक्षिणार्ध्यायाः
dakṣiṇārdhyāyāḥ
|
दक्षिणार्ध्याभ्याम्
dakṣiṇārdhyābhyām
|
दक्षिणार्ध्याभ्यः
dakṣiṇārdhyābhyaḥ
|
Genitivo |
दक्षिणार्ध्यायाः
dakṣiṇārdhyāyāḥ
|
दक्षिणार्ध्ययोः
dakṣiṇārdhyayoḥ
|
दक्षिणार्ध्यानाम्
dakṣiṇārdhyānām
|
Locativo |
दक्षिणार्ध्यायाम्
dakṣiṇārdhyāyām
|
दक्षिणार्ध्ययोः
dakṣiṇārdhyayoḥ
|
दक्षिणार्ध्यासु
dakṣiṇārdhyāsu
|