Sanskrit tools

Sanskrit declension


Declension of दक्षिणावचर dakṣiṇāvacara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणावचरम् dakṣiṇāvacaram
दक्षिणावचरे dakṣiṇāvacare
दक्षिणावचराणि dakṣiṇāvacarāṇi
Vocative दक्षिणावचर dakṣiṇāvacara
दक्षिणावचरे dakṣiṇāvacare
दक्षिणावचराणि dakṣiṇāvacarāṇi
Accusative दक्षिणावचरम् dakṣiṇāvacaram
दक्षिणावचरे dakṣiṇāvacare
दक्षिणावचराणि dakṣiṇāvacarāṇi
Instrumental दक्षिणावचरेण dakṣiṇāvacareṇa
दक्षिणावचराभ्याम् dakṣiṇāvacarābhyām
दक्षिणावचरैः dakṣiṇāvacaraiḥ
Dative दक्षिणावचराय dakṣiṇāvacarāya
दक्षिणावचराभ्याम् dakṣiṇāvacarābhyām
दक्षिणावचरेभ्यः dakṣiṇāvacarebhyaḥ
Ablative दक्षिणावचरात् dakṣiṇāvacarāt
दक्षिणावचराभ्याम् dakṣiṇāvacarābhyām
दक्षिणावचरेभ्यः dakṣiṇāvacarebhyaḥ
Genitive दक्षिणावचरस्य dakṣiṇāvacarasya
दक्षिणावचरयोः dakṣiṇāvacarayoḥ
दक्षिणावचराणाम् dakṣiṇāvacarāṇām
Locative दक्षिणावचरे dakṣiṇāvacare
दक्षिणावचरयोः dakṣiṇāvacarayoḥ
दक्षिणावचरेषु dakṣiṇāvacareṣu