| Singular | Dual | Plural |
Nominativo |
दक्षिणावचरम्
dakṣiṇāvacaram
|
दक्षिणावचरे
dakṣiṇāvacare
|
दक्षिणावचराणि
dakṣiṇāvacarāṇi
|
Vocativo |
दक्षिणावचर
dakṣiṇāvacara
|
दक्षिणावचरे
dakṣiṇāvacare
|
दक्षिणावचराणि
dakṣiṇāvacarāṇi
|
Acusativo |
दक्षिणावचरम्
dakṣiṇāvacaram
|
दक्षिणावचरे
dakṣiṇāvacare
|
दक्षिणावचराणि
dakṣiṇāvacarāṇi
|
Instrumental |
दक्षिणावचरेण
dakṣiṇāvacareṇa
|
दक्षिणावचराभ्याम्
dakṣiṇāvacarābhyām
|
दक्षिणावचरैः
dakṣiṇāvacaraiḥ
|
Dativo |
दक्षिणावचराय
dakṣiṇāvacarāya
|
दक्षिणावचराभ्याम्
dakṣiṇāvacarābhyām
|
दक्षिणावचरेभ्यः
dakṣiṇāvacarebhyaḥ
|
Ablativo |
दक्षिणावचरात्
dakṣiṇāvacarāt
|
दक्षिणावचराभ्याम्
dakṣiṇāvacarābhyām
|
दक्षिणावचरेभ्यः
dakṣiṇāvacarebhyaḥ
|
Genitivo |
दक्षिणावचरस्य
dakṣiṇāvacarasya
|
दक्षिणावचरयोः
dakṣiṇāvacarayoḥ
|
दक्षिणावचराणाम्
dakṣiṇāvacarāṇām
|
Locativo |
दक्षिणावचरे
dakṣiṇāvacare
|
दक्षिणावचरयोः
dakṣiṇāvacarayoḥ
|
दक्षिणावचरेषु
dakṣiṇāvacareṣu
|