Sanskrit tools

Sanskrit declension


Declension of अक्षैत्रज्ञ्य akṣaitrajñya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षैत्रज्ञ्यम् akṣaitrajñyam
अक्षैत्रज्ञ्ये akṣaitrajñye
अक्षैत्रज्ञ्यानि akṣaitrajñyāni
Vocative अक्षैत्रज्ञ्य akṣaitrajñya
अक्षैत्रज्ञ्ये akṣaitrajñye
अक्षैत्रज्ञ्यानि akṣaitrajñyāni
Accusative अक्षैत्रज्ञ्यम् akṣaitrajñyam
अक्षैत्रज्ञ्ये akṣaitrajñye
अक्षैत्रज्ञ्यानि akṣaitrajñyāni
Instrumental अक्षैत्रज्ञ्येन akṣaitrajñyena
अक्षैत्रज्ञ्याभ्याम् akṣaitrajñyābhyām
अक्षैत्रज्ञ्यैः akṣaitrajñyaiḥ
Dative अक्षैत्रज्ञ्याय akṣaitrajñyāya
अक्षैत्रज्ञ्याभ्याम् akṣaitrajñyābhyām
अक्षैत्रज्ञ्येभ्यः akṣaitrajñyebhyaḥ
Ablative अक्षैत्रज्ञ्यात् akṣaitrajñyāt
अक्षैत्रज्ञ्याभ्याम् akṣaitrajñyābhyām
अक्षैत्रज्ञ्येभ्यः akṣaitrajñyebhyaḥ
Genitive अक्षैत्रज्ञ्यस्य akṣaitrajñyasya
अक्षैत्रज्ञ्ययोः akṣaitrajñyayoḥ
अक्षैत्रज्ञ्यानाम् akṣaitrajñyānām
Locative अक्षैत्रज्ञ्ये akṣaitrajñye
अक्षैत्रज्ञ्ययोः akṣaitrajñyayoḥ
अक्षैत्रज्ञ्येषु akṣaitrajñyeṣu