| Singular | Dual | Plural |
Nominativo |
अक्षैत्रज्ञ्यम्
akṣaitrajñyam
|
अक्षैत्रज्ञ्ये
akṣaitrajñye
|
अक्षैत्रज्ञ्यानि
akṣaitrajñyāni
|
Vocativo |
अक्षैत्रज्ञ्य
akṣaitrajñya
|
अक्षैत्रज्ञ्ये
akṣaitrajñye
|
अक्षैत्रज्ञ्यानि
akṣaitrajñyāni
|
Acusativo |
अक्षैत्रज्ञ्यम्
akṣaitrajñyam
|
अक्षैत्रज्ञ्ये
akṣaitrajñye
|
अक्षैत्रज्ञ्यानि
akṣaitrajñyāni
|
Instrumental |
अक्षैत्रज्ञ्येन
akṣaitrajñyena
|
अक्षैत्रज्ञ्याभ्याम्
akṣaitrajñyābhyām
|
अक्षैत्रज्ञ्यैः
akṣaitrajñyaiḥ
|
Dativo |
अक्षैत्रज्ञ्याय
akṣaitrajñyāya
|
अक्षैत्रज्ञ्याभ्याम्
akṣaitrajñyābhyām
|
अक्षैत्रज्ञ्येभ्यः
akṣaitrajñyebhyaḥ
|
Ablativo |
अक्षैत्रज्ञ्यात्
akṣaitrajñyāt
|
अक्षैत्रज्ञ्याभ्याम्
akṣaitrajñyābhyām
|
अक्षैत्रज्ञ्येभ्यः
akṣaitrajñyebhyaḥ
|
Genitivo |
अक्षैत्रज्ञ्यस्य
akṣaitrajñyasya
|
अक्षैत्रज्ञ्ययोः
akṣaitrajñyayoḥ
|
अक्षैत्रज्ञ्यानाम्
akṣaitrajñyānām
|
Locativo |
अक्षैत्रज्ञ्ये
akṣaitrajñye
|
अक्षैत्रज्ञ्ययोः
akṣaitrajñyayoḥ
|
अक्षैत्रज्ञ्येषु
akṣaitrajñyeṣu
|