Sanskrit tools

Sanskrit declension


Declension of दन्तवाणिज्य dantavāṇijya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तवाणिज्यम् dantavāṇijyam
दन्तवाणिज्ये dantavāṇijye
दन्तवाणिज्यानि dantavāṇijyāni
Vocative दन्तवाणिज्य dantavāṇijya
दन्तवाणिज्ये dantavāṇijye
दन्तवाणिज्यानि dantavāṇijyāni
Accusative दन्तवाणिज्यम् dantavāṇijyam
दन्तवाणिज्ये dantavāṇijye
दन्तवाणिज्यानि dantavāṇijyāni
Instrumental दन्तवाणिज्येन dantavāṇijyena
दन्तवाणिज्याभ्याम् dantavāṇijyābhyām
दन्तवाणिज्यैः dantavāṇijyaiḥ
Dative दन्तवाणिज्याय dantavāṇijyāya
दन्तवाणिज्याभ्याम् dantavāṇijyābhyām
दन्तवाणिज्येभ्यः dantavāṇijyebhyaḥ
Ablative दन्तवाणिज्यात् dantavāṇijyāt
दन्तवाणिज्याभ्याम् dantavāṇijyābhyām
दन्तवाणिज्येभ्यः dantavāṇijyebhyaḥ
Genitive दन्तवाणिज्यस्य dantavāṇijyasya
दन्तवाणिज्ययोः dantavāṇijyayoḥ
दन्तवाणिज्यानाम् dantavāṇijyānām
Locative दन्तवाणिज्ये dantavāṇijye
दन्तवाणिज्ययोः dantavāṇijyayoḥ
दन्तवाणिज्येषु dantavāṇijyeṣu