| Singular | Dual | Plural |
Nominativo |
दन्तवाणिज्यम्
dantavāṇijyam
|
दन्तवाणिज्ये
dantavāṇijye
|
दन्तवाणिज्यानि
dantavāṇijyāni
|
Vocativo |
दन्तवाणिज्य
dantavāṇijya
|
दन्तवाणिज्ये
dantavāṇijye
|
दन्तवाणिज्यानि
dantavāṇijyāni
|
Acusativo |
दन्तवाणिज्यम्
dantavāṇijyam
|
दन्तवाणिज्ये
dantavāṇijye
|
दन्तवाणिज्यानि
dantavāṇijyāni
|
Instrumental |
दन्तवाणिज्येन
dantavāṇijyena
|
दन्तवाणिज्याभ्याम्
dantavāṇijyābhyām
|
दन्तवाणिज्यैः
dantavāṇijyaiḥ
|
Dativo |
दन्तवाणिज्याय
dantavāṇijyāya
|
दन्तवाणिज्याभ्याम्
dantavāṇijyābhyām
|
दन्तवाणिज्येभ्यः
dantavāṇijyebhyaḥ
|
Ablativo |
दन्तवाणिज्यात्
dantavāṇijyāt
|
दन्तवाणिज्याभ्याम्
dantavāṇijyābhyām
|
दन्तवाणिज्येभ्यः
dantavāṇijyebhyaḥ
|
Genitivo |
दन्तवाणिज्यस्य
dantavāṇijyasya
|
दन्तवाणिज्ययोः
dantavāṇijyayoḥ
|
दन्तवाणिज्यानाम्
dantavāṇijyānām
|
Locativo |
दन्तवाणिज्ये
dantavāṇijye
|
दन्तवाणिज्ययोः
dantavāṇijyayoḥ
|
दन्तवाणिज्येषु
dantavāṇijyeṣu
|