Sanskrit tools

Sanskrit declension


Declension of दन्तविघात dantavighāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तविघातः dantavighātaḥ
दन्तविघातौ dantavighātau
दन्तविघाताः dantavighātāḥ
Vocative दन्तविघात dantavighāta
दन्तविघातौ dantavighātau
दन्तविघाताः dantavighātāḥ
Accusative दन्तविघातम् dantavighātam
दन्तविघातौ dantavighātau
दन्तविघातान् dantavighātān
Instrumental दन्तविघातेन dantavighātena
दन्तविघाताभ्याम् dantavighātābhyām
दन्तविघातैः dantavighātaiḥ
Dative दन्तविघाताय dantavighātāya
दन्तविघाताभ्याम् dantavighātābhyām
दन्तविघातेभ्यः dantavighātebhyaḥ
Ablative दन्तविघातात् dantavighātāt
दन्तविघाताभ्याम् dantavighātābhyām
दन्तविघातेभ्यः dantavighātebhyaḥ
Genitive दन्तविघातस्य dantavighātasya
दन्तविघातयोः dantavighātayoḥ
दन्तविघातानाम् dantavighātānām
Locative दन्तविघाते dantavighāte
दन्तविघातयोः dantavighātayoḥ
दन्तविघातेषु dantavighāteṣu