| Singular | Dual | Plural |
Nominative |
दन्तविघातः
dantavighātaḥ
|
दन्तविघातौ
dantavighātau
|
दन्तविघाताः
dantavighātāḥ
|
Vocative |
दन्तविघात
dantavighāta
|
दन्तविघातौ
dantavighātau
|
दन्तविघाताः
dantavighātāḥ
|
Accusative |
दन्तविघातम्
dantavighātam
|
दन्तविघातौ
dantavighātau
|
दन्तविघातान्
dantavighātān
|
Instrumental |
दन्तविघातेन
dantavighātena
|
दन्तविघाताभ्याम्
dantavighātābhyām
|
दन्तविघातैः
dantavighātaiḥ
|
Dative |
दन्तविघाताय
dantavighātāya
|
दन्तविघाताभ्याम्
dantavighātābhyām
|
दन्तविघातेभ्यः
dantavighātebhyaḥ
|
Ablative |
दन्तविघातात्
dantavighātāt
|
दन्तविघाताभ्याम्
dantavighātābhyām
|
दन्तविघातेभ्यः
dantavighātebhyaḥ
|
Genitive |
दन्तविघातस्य
dantavighātasya
|
दन्तविघातयोः
dantavighātayoḥ
|
दन्तविघातानाम्
dantavighātānām
|
Locative |
दन्तविघाते
dantavighāte
|
दन्तविघातयोः
dantavighātayoḥ
|
दन्तविघातेषु
dantavighāteṣu
|