Ferramentas de sânscrito

Declinação do sânscrito


Declinação de दन्तविघात dantavighāta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तविघातः dantavighātaḥ
दन्तविघातौ dantavighātau
दन्तविघाताः dantavighātāḥ
Vocativo दन्तविघात dantavighāta
दन्तविघातौ dantavighātau
दन्तविघाताः dantavighātāḥ
Acusativo दन्तविघातम् dantavighātam
दन्तविघातौ dantavighātau
दन्तविघातान् dantavighātān
Instrumental दन्तविघातेन dantavighātena
दन्तविघाताभ्याम् dantavighātābhyām
दन्तविघातैः dantavighātaiḥ
Dativo दन्तविघाताय dantavighātāya
दन्तविघाताभ्याम् dantavighātābhyām
दन्तविघातेभ्यः dantavighātebhyaḥ
Ablativo दन्तविघातात् dantavighātāt
दन्तविघाताभ्याम् dantavighātābhyām
दन्तविघातेभ्यः dantavighātebhyaḥ
Genitivo दन्तविघातस्य dantavighātasya
दन्तविघातयोः dantavighātayoḥ
दन्तविघातानाम् dantavighātānām
Locativo दन्तविघाते dantavighāte
दन्तविघातयोः dantavighātayoḥ
दन्तविघातेषु dantavighāteṣu