Sanskrit tools

Sanskrit declension


Declension of दन्तवीणा dantavīṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तवीणा dantavīṇā
दन्तवीणे dantavīṇe
दन्तवीणाः dantavīṇāḥ
Vocative दन्तवीणे dantavīṇe
दन्तवीणे dantavīṇe
दन्तवीणाः dantavīṇāḥ
Accusative दन्तवीणाम् dantavīṇām
दन्तवीणे dantavīṇe
दन्तवीणाः dantavīṇāḥ
Instrumental दन्तवीणया dantavīṇayā
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणाभिः dantavīṇābhiḥ
Dative दन्तवीणायै dantavīṇāyai
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणाभ्यः dantavīṇābhyaḥ
Ablative दन्तवीणायाः dantavīṇāyāḥ
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणाभ्यः dantavīṇābhyaḥ
Genitive दन्तवीणायाः dantavīṇāyāḥ
दन्तवीणयोः dantavīṇayoḥ
दन्तवीणानाम् dantavīṇānām
Locative दन्तवीणायाम् dantavīṇāyām
दन्तवीणयोः dantavīṇayoḥ
दन्तवीणासु dantavīṇāsu