| Singular | Dual | Plural |
Nominativo |
दन्तवीणा
dantavīṇā
|
दन्तवीणे
dantavīṇe
|
दन्तवीणाः
dantavīṇāḥ
|
Vocativo |
दन्तवीणे
dantavīṇe
|
दन्तवीणे
dantavīṇe
|
दन्तवीणाः
dantavīṇāḥ
|
Acusativo |
दन्तवीणाम्
dantavīṇām
|
दन्तवीणे
dantavīṇe
|
दन्तवीणाः
dantavīṇāḥ
|
Instrumental |
दन्तवीणया
dantavīṇayā
|
दन्तवीणाभ्याम्
dantavīṇābhyām
|
दन्तवीणाभिः
dantavīṇābhiḥ
|
Dativo |
दन्तवीणायै
dantavīṇāyai
|
दन्तवीणाभ्याम्
dantavīṇābhyām
|
दन्तवीणाभ्यः
dantavīṇābhyaḥ
|
Ablativo |
दन्तवीणायाः
dantavīṇāyāḥ
|
दन्तवीणाभ्याम्
dantavīṇābhyām
|
दन्तवीणाभ्यः
dantavīṇābhyaḥ
|
Genitivo |
दन्तवीणायाः
dantavīṇāyāḥ
|
दन्तवीणयोः
dantavīṇayoḥ
|
दन्तवीणानाम्
dantavīṇānām
|
Locativo |
दन्तवीणायाम्
dantavīṇāyām
|
दन्तवीणयोः
dantavīṇayoḥ
|
दन्तवीणासु
dantavīṇāsu
|