Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तवीणा dantavīṇā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तवीणा dantavīṇā
दन्तवीणे dantavīṇe
दन्तवीणाः dantavīṇāḥ
Vocativo दन्तवीणे dantavīṇe
दन्तवीणे dantavīṇe
दन्तवीणाः dantavīṇāḥ
Acusativo दन्तवीणाम् dantavīṇām
दन्तवीणे dantavīṇe
दन्तवीणाः dantavīṇāḥ
Instrumental दन्तवीणया dantavīṇayā
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणाभिः dantavīṇābhiḥ
Dativo दन्तवीणायै dantavīṇāyai
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणाभ्यः dantavīṇābhyaḥ
Ablativo दन्तवीणायाः dantavīṇāyāḥ
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणाभ्यः dantavīṇābhyaḥ
Genitivo दन्तवीणायाः dantavīṇāyāḥ
दन्तवीणयोः dantavīṇayoḥ
दन्तवीणानाम् dantavīṇānām
Locativo दन्तवीणायाम् dantavīṇāyām
दन्तवीणयोः dantavīṇayoḥ
दन्तवीणासु dantavīṇāsu