Sanskrit tools

Sanskrit declension


Declension of दन्तवेष्ट dantaveṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तवेष्टम् dantaveṣṭam
दन्तवेष्टे dantaveṣṭe
दन्तवेष्टानि dantaveṣṭāni
Vocative दन्तवेष्ट dantaveṣṭa
दन्तवेष्टे dantaveṣṭe
दन्तवेष्टानि dantaveṣṭāni
Accusative दन्तवेष्टम् dantaveṣṭam
दन्तवेष्टे dantaveṣṭe
दन्तवेष्टानि dantaveṣṭāni
Instrumental दन्तवेष्टेन dantaveṣṭena
दन्तवेष्टाभ्याम् dantaveṣṭābhyām
दन्तवेष्टैः dantaveṣṭaiḥ
Dative दन्तवेष्टाय dantaveṣṭāya
दन्तवेष्टाभ्याम् dantaveṣṭābhyām
दन्तवेष्टेभ्यः dantaveṣṭebhyaḥ
Ablative दन्तवेष्टात् dantaveṣṭāt
दन्तवेष्टाभ्याम् dantaveṣṭābhyām
दन्तवेष्टेभ्यः dantaveṣṭebhyaḥ
Genitive दन्तवेष्टस्य dantaveṣṭasya
दन्तवेष्टयोः dantaveṣṭayoḥ
दन्तवेष्टानाम् dantaveṣṭānām
Locative दन्तवेष्टे dantaveṣṭe
दन्तवेष्टयोः dantaveṣṭayoḥ
दन्तवेष्टेषु dantaveṣṭeṣu