| Singular | Dual | Plural |
Nominativo |
दन्तवेष्टम्
dantaveṣṭam
|
दन्तवेष्टे
dantaveṣṭe
|
दन्तवेष्टानि
dantaveṣṭāni
|
Vocativo |
दन्तवेष्ट
dantaveṣṭa
|
दन्तवेष्टे
dantaveṣṭe
|
दन्तवेष्टानि
dantaveṣṭāni
|
Acusativo |
दन्तवेष्टम्
dantaveṣṭam
|
दन्तवेष्टे
dantaveṣṭe
|
दन्तवेष्टानि
dantaveṣṭāni
|
Instrumental |
दन्तवेष्टेन
dantaveṣṭena
|
दन्तवेष्टाभ्याम्
dantaveṣṭābhyām
|
दन्तवेष्टैः
dantaveṣṭaiḥ
|
Dativo |
दन्तवेष्टाय
dantaveṣṭāya
|
दन्तवेष्टाभ्याम्
dantaveṣṭābhyām
|
दन्तवेष्टेभ्यः
dantaveṣṭebhyaḥ
|
Ablativo |
दन्तवेष्टात्
dantaveṣṭāt
|
दन्तवेष्टाभ्याम्
dantaveṣṭābhyām
|
दन्तवेष्टेभ्यः
dantaveṣṭebhyaḥ
|
Genitivo |
दन्तवेष्टस्य
dantaveṣṭasya
|
दन्तवेष्टयोः
dantaveṣṭayoḥ
|
दन्तवेष्टानाम्
dantaveṣṭānām
|
Locativo |
दन्तवेष्टे
dantaveṣṭe
|
दन्तवेष्टयोः
dantaveṣṭayoḥ
|
दन्तवेष्टेषु
dantaveṣṭeṣu
|