Sanskrit tools

Sanskrit declension


Declension of दन्तवेष्टन dantaveṣṭana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तवेष्टनम् dantaveṣṭanam
दन्तवेष्टने dantaveṣṭane
दन्तवेष्टनानि dantaveṣṭanāni
Vocative दन्तवेष्टन dantaveṣṭana
दन्तवेष्टने dantaveṣṭane
दन्तवेष्टनानि dantaveṣṭanāni
Accusative दन्तवेष्टनम् dantaveṣṭanam
दन्तवेष्टने dantaveṣṭane
दन्तवेष्टनानि dantaveṣṭanāni
Instrumental दन्तवेष्टनेन dantaveṣṭanena
दन्तवेष्टनाभ्याम् dantaveṣṭanābhyām
दन्तवेष्टनैः dantaveṣṭanaiḥ
Dative दन्तवेष्टनाय dantaveṣṭanāya
दन्तवेष्टनाभ्याम् dantaveṣṭanābhyām
दन्तवेष्टनेभ्यः dantaveṣṭanebhyaḥ
Ablative दन्तवेष्टनात् dantaveṣṭanāt
दन्तवेष्टनाभ्याम् dantaveṣṭanābhyām
दन्तवेष्टनेभ्यः dantaveṣṭanebhyaḥ
Genitive दन्तवेष्टनस्य dantaveṣṭanasya
दन्तवेष्टनयोः dantaveṣṭanayoḥ
दन्तवेष्टनानाम् dantaveṣṭanānām
Locative दन्तवेष्टने dantaveṣṭane
दन्तवेष्टनयोः dantaveṣṭanayoḥ
दन्तवेष्टनेषु dantaveṣṭaneṣu