| Singular | Dual | Plural |
Nominativo |
दन्तवेष्टनम्
dantaveṣṭanam
|
दन्तवेष्टने
dantaveṣṭane
|
दन्तवेष्टनानि
dantaveṣṭanāni
|
Vocativo |
दन्तवेष्टन
dantaveṣṭana
|
दन्तवेष्टने
dantaveṣṭane
|
दन्तवेष्टनानि
dantaveṣṭanāni
|
Acusativo |
दन्तवेष्टनम्
dantaveṣṭanam
|
दन्तवेष्टने
dantaveṣṭane
|
दन्तवेष्टनानि
dantaveṣṭanāni
|
Instrumental |
दन्तवेष्टनेन
dantaveṣṭanena
|
दन्तवेष्टनाभ्याम्
dantaveṣṭanābhyām
|
दन्तवेष्टनैः
dantaveṣṭanaiḥ
|
Dativo |
दन्तवेष्टनाय
dantaveṣṭanāya
|
दन्तवेष्टनाभ्याम्
dantaveṣṭanābhyām
|
दन्तवेष्टनेभ्यः
dantaveṣṭanebhyaḥ
|
Ablativo |
दन्तवेष्टनात्
dantaveṣṭanāt
|
दन्तवेष्टनाभ्याम्
dantaveṣṭanābhyām
|
दन्तवेष्टनेभ्यः
dantaveṣṭanebhyaḥ
|
Genitivo |
दन्तवेष्टनस्य
dantaveṣṭanasya
|
दन्तवेष्टनयोः
dantaveṣṭanayoḥ
|
दन्तवेष्टनानाम्
dantaveṣṭanānām
|
Locativo |
दन्तवेष्टने
dantaveṣṭane
|
दन्तवेष्टनयोः
dantaveṣṭanayoḥ
|
दन्तवेष्टनेषु
dantaveṣṭaneṣu
|