Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तवेष्टन dantaveṣṭana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तवेष्टनम् dantaveṣṭanam
दन्तवेष्टने dantaveṣṭane
दन्तवेष्टनानि dantaveṣṭanāni
Vocativo दन्तवेष्टन dantaveṣṭana
दन्तवेष्टने dantaveṣṭane
दन्तवेष्टनानि dantaveṣṭanāni
Acusativo दन्तवेष्टनम् dantaveṣṭanam
दन्तवेष्टने dantaveṣṭane
दन्तवेष्टनानि dantaveṣṭanāni
Instrumental दन्तवेष्टनेन dantaveṣṭanena
दन्तवेष्टनाभ्याम् dantaveṣṭanābhyām
दन्तवेष्टनैः dantaveṣṭanaiḥ
Dativo दन्तवेष्टनाय dantaveṣṭanāya
दन्तवेष्टनाभ्याम् dantaveṣṭanābhyām
दन्तवेष्टनेभ्यः dantaveṣṭanebhyaḥ
Ablativo दन्तवेष्टनात् dantaveṣṭanāt
दन्तवेष्टनाभ्याम् dantaveṣṭanābhyām
दन्तवेष्टनेभ्यः dantaveṣṭanebhyaḥ
Genitivo दन्तवेष्टनस्य dantaveṣṭanasya
दन्तवेष्टनयोः dantaveṣṭanayoḥ
दन्तवेष्टनानाम् dantaveṣṭanānām
Locativo दन्तवेष्टने dantaveṣṭane
दन्तवेष्टनयोः dantaveṣṭanayoḥ
दन्तवेष्टनेषु dantaveṣṭaneṣu