Sanskrit tools

Sanskrit declension


Declension of दन्तवैदर्भ dantavaidarbha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तवैदर्भः dantavaidarbhaḥ
दन्तवैदर्भौ dantavaidarbhau
दन्तवैदर्भाः dantavaidarbhāḥ
Vocative दन्तवैदर्भ dantavaidarbha
दन्तवैदर्भौ dantavaidarbhau
दन्तवैदर्भाः dantavaidarbhāḥ
Accusative दन्तवैदर्भम् dantavaidarbham
दन्तवैदर्भौ dantavaidarbhau
दन्तवैदर्भान् dantavaidarbhān
Instrumental दन्तवैदर्भेण dantavaidarbheṇa
दन्तवैदर्भाभ्याम् dantavaidarbhābhyām
दन्तवैदर्भैः dantavaidarbhaiḥ
Dative दन्तवैदर्भाय dantavaidarbhāya
दन्तवैदर्भाभ्याम् dantavaidarbhābhyām
दन्तवैदर्भेभ्यः dantavaidarbhebhyaḥ
Ablative दन्तवैदर्भात् dantavaidarbhāt
दन्तवैदर्भाभ्याम् dantavaidarbhābhyām
दन्तवैदर्भेभ्यः dantavaidarbhebhyaḥ
Genitive दन्तवैदर्भस्य dantavaidarbhasya
दन्तवैदर्भयोः dantavaidarbhayoḥ
दन्तवैदर्भाणाम् dantavaidarbhāṇām
Locative दन्तवैदर्भे dantavaidarbhe
दन्तवैदर्भयोः dantavaidarbhayoḥ
दन्तवैदर्भेषु dantavaidarbheṣu