| Singular | Dual | Plural |
Nominativo |
दन्तवैदर्भः
dantavaidarbhaḥ
|
दन्तवैदर्भौ
dantavaidarbhau
|
दन्तवैदर्भाः
dantavaidarbhāḥ
|
Vocativo |
दन्तवैदर्भ
dantavaidarbha
|
दन्तवैदर्भौ
dantavaidarbhau
|
दन्तवैदर्भाः
dantavaidarbhāḥ
|
Acusativo |
दन्तवैदर्भम्
dantavaidarbham
|
दन्तवैदर्भौ
dantavaidarbhau
|
दन्तवैदर्भान्
dantavaidarbhān
|
Instrumental |
दन्तवैदर्भेण
dantavaidarbheṇa
|
दन्तवैदर्भाभ्याम्
dantavaidarbhābhyām
|
दन्तवैदर्भैः
dantavaidarbhaiḥ
|
Dativo |
दन्तवैदर्भाय
dantavaidarbhāya
|
दन्तवैदर्भाभ्याम्
dantavaidarbhābhyām
|
दन्तवैदर्भेभ्यः
dantavaidarbhebhyaḥ
|
Ablativo |
दन्तवैदर्भात्
dantavaidarbhāt
|
दन्तवैदर्भाभ्याम्
dantavaidarbhābhyām
|
दन्तवैदर्भेभ्यः
dantavaidarbhebhyaḥ
|
Genitivo |
दन्तवैदर्भस्य
dantavaidarbhasya
|
दन्तवैदर्भयोः
dantavaidarbhayoḥ
|
दन्तवैदर्भाणाम्
dantavaidarbhāṇām
|
Locativo |
दन्तवैदर्भे
dantavaidarbhe
|
दन्तवैदर्भयोः
dantavaidarbhayoḥ
|
दन्तवैदर्भेषु
dantavaidarbheṣu
|