Sanskrit tools

Sanskrit declension


Declension of दन्तव्यसन dantavyasana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तव्यसनम् dantavyasanam
दन्तव्यसने dantavyasane
दन्तव्यसनानि dantavyasanāni
Vocative दन्तव्यसन dantavyasana
दन्तव्यसने dantavyasane
दन्तव्यसनानि dantavyasanāni
Accusative दन्तव्यसनम् dantavyasanam
दन्तव्यसने dantavyasane
दन्तव्यसनानि dantavyasanāni
Instrumental दन्तव्यसनेन dantavyasanena
दन्तव्यसनाभ्याम् dantavyasanābhyām
दन्तव्यसनैः dantavyasanaiḥ
Dative दन्तव्यसनाय dantavyasanāya
दन्तव्यसनाभ्याम् dantavyasanābhyām
दन्तव्यसनेभ्यः dantavyasanebhyaḥ
Ablative दन्तव्यसनात् dantavyasanāt
दन्तव्यसनाभ्याम् dantavyasanābhyām
दन्तव्यसनेभ्यः dantavyasanebhyaḥ
Genitive दन्तव्यसनस्य dantavyasanasya
दन्तव्यसनयोः dantavyasanayoḥ
दन्तव्यसनानाम् dantavyasanānām
Locative दन्तव्यसने dantavyasane
दन्तव्यसनयोः dantavyasanayoḥ
दन्तव्यसनेषु dantavyasaneṣu