| Singular | Dual | Plural |
Nominativo |
दन्तव्यसनम्
dantavyasanam
|
दन्तव्यसने
dantavyasane
|
दन्तव्यसनानि
dantavyasanāni
|
Vocativo |
दन्तव्यसन
dantavyasana
|
दन्तव्यसने
dantavyasane
|
दन्तव्यसनानि
dantavyasanāni
|
Acusativo |
दन्तव्यसनम्
dantavyasanam
|
दन्तव्यसने
dantavyasane
|
दन्तव्यसनानि
dantavyasanāni
|
Instrumental |
दन्तव्यसनेन
dantavyasanena
|
दन्तव्यसनाभ्याम्
dantavyasanābhyām
|
दन्तव्यसनैः
dantavyasanaiḥ
|
Dativo |
दन्तव्यसनाय
dantavyasanāya
|
दन्तव्यसनाभ्याम्
dantavyasanābhyām
|
दन्तव्यसनेभ्यः
dantavyasanebhyaḥ
|
Ablativo |
दन्तव्यसनात्
dantavyasanāt
|
दन्तव्यसनाभ्याम्
dantavyasanābhyām
|
दन्तव्यसनेभ्यः
dantavyasanebhyaḥ
|
Genitivo |
दन्तव्यसनस्य
dantavyasanasya
|
दन्तव्यसनयोः
dantavyasanayoḥ
|
दन्तव्यसनानाम्
dantavyasanānām
|
Locativo |
दन्तव्यसने
dantavyasane
|
दन्तव्यसनयोः
dantavyasanayoḥ
|
दन्तव्यसनेषु
dantavyasaneṣu
|