| Singular | Dual | Plural |
Nominative |
दन्तव्यापारः
dantavyāpāraḥ
|
दन्तव्यापारौ
dantavyāpārau
|
दन्तव्यापाराः
dantavyāpārāḥ
|
Vocative |
दन्तव्यापार
dantavyāpāra
|
दन्तव्यापारौ
dantavyāpārau
|
दन्तव्यापाराः
dantavyāpārāḥ
|
Accusative |
दन्तव्यापारम्
dantavyāpāram
|
दन्तव्यापारौ
dantavyāpārau
|
दन्तव्यापारान्
dantavyāpārān
|
Instrumental |
दन्तव्यापारेण
dantavyāpāreṇa
|
दन्तव्यापाराभ्याम्
dantavyāpārābhyām
|
दन्तव्यापारैः
dantavyāpāraiḥ
|
Dative |
दन्तव्यापाराय
dantavyāpārāya
|
दन्तव्यापाराभ्याम्
dantavyāpārābhyām
|
दन्तव्यापारेभ्यः
dantavyāpārebhyaḥ
|
Ablative |
दन्तव्यापारात्
dantavyāpārāt
|
दन्तव्यापाराभ्याम्
dantavyāpārābhyām
|
दन्तव्यापारेभ्यः
dantavyāpārebhyaḥ
|
Genitive |
दन्तव्यापारस्य
dantavyāpārasya
|
दन्तव्यापारयोः
dantavyāpārayoḥ
|
दन्तव्यापाराणाम्
dantavyāpārāṇām
|
Locative |
दन्तव्यापारे
dantavyāpāre
|
दन्तव्यापारयोः
dantavyāpārayoḥ
|
दन्तव्यापारेषु
dantavyāpāreṣu
|