Sanskrit tools

Sanskrit declension


Declension of दन्तव्यापार dantavyāpāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तव्यापारः dantavyāpāraḥ
दन्तव्यापारौ dantavyāpārau
दन्तव्यापाराः dantavyāpārāḥ
Vocative दन्तव्यापार dantavyāpāra
दन्तव्यापारौ dantavyāpārau
दन्तव्यापाराः dantavyāpārāḥ
Accusative दन्तव्यापारम् dantavyāpāram
दन्तव्यापारौ dantavyāpārau
दन्तव्यापारान् dantavyāpārān
Instrumental दन्तव्यापारेण dantavyāpāreṇa
दन्तव्यापाराभ्याम् dantavyāpārābhyām
दन्तव्यापारैः dantavyāpāraiḥ
Dative दन्तव्यापाराय dantavyāpārāya
दन्तव्यापाराभ्याम् dantavyāpārābhyām
दन्तव्यापारेभ्यः dantavyāpārebhyaḥ
Ablative दन्तव्यापारात् dantavyāpārāt
दन्तव्यापाराभ्याम् dantavyāpārābhyām
दन्तव्यापारेभ्यः dantavyāpārebhyaḥ
Genitive दन्तव्यापारस्य dantavyāpārasya
दन्तव्यापारयोः dantavyāpārayoḥ
दन्तव्यापाराणाम् dantavyāpārāṇām
Locative दन्तव्यापारे dantavyāpāre
दन्तव्यापारयोः dantavyāpārayoḥ
दन्तव्यापारेषु dantavyāpāreṣu