Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तव्यापार dantavyāpāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तव्यापारः dantavyāpāraḥ
दन्तव्यापारौ dantavyāpārau
दन्तव्यापाराः dantavyāpārāḥ
Vocativo दन्तव्यापार dantavyāpāra
दन्तव्यापारौ dantavyāpārau
दन्तव्यापाराः dantavyāpārāḥ
Acusativo दन्तव्यापारम् dantavyāpāram
दन्तव्यापारौ dantavyāpārau
दन्तव्यापारान् dantavyāpārān
Instrumental दन्तव्यापारेण dantavyāpāreṇa
दन्तव्यापाराभ्याम् dantavyāpārābhyām
दन्तव्यापारैः dantavyāpāraiḥ
Dativo दन्तव्यापाराय dantavyāpārāya
दन्तव्यापाराभ्याम् dantavyāpārābhyām
दन्तव्यापारेभ्यः dantavyāpārebhyaḥ
Ablativo दन्तव्यापारात् dantavyāpārāt
दन्तव्यापाराभ्याम् dantavyāpārābhyām
दन्तव्यापारेभ्यः dantavyāpārebhyaḥ
Genitivo दन्तव्यापारस्य dantavyāpārasya
दन्तव्यापारयोः dantavyāpārayoḥ
दन्तव्यापाराणाम् dantavyāpārāṇām
Locativo दन्तव्यापारे dantavyāpāre
दन्तव्यापारयोः dantavyāpārayoḥ
दन्तव्यापारेषु dantavyāpāreṣu