Sanskrit tools

Sanskrit declension


Declension of दन्तशुद्धि dantaśuddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तशुद्धिः dantaśuddhiḥ
दन्तशुद्धी dantaśuddhī
दन्तशुद्धयः dantaśuddhayaḥ
Vocative दन्तशुद्धे dantaśuddhe
दन्तशुद्धी dantaśuddhī
दन्तशुद्धयः dantaśuddhayaḥ
Accusative दन्तशुद्धिम् dantaśuddhim
दन्तशुद्धी dantaśuddhī
दन्तशुद्धीः dantaśuddhīḥ
Instrumental दन्तशुद्ध्या dantaśuddhyā
दन्तशुद्धिभ्याम् dantaśuddhibhyām
दन्तशुद्धिभिः dantaśuddhibhiḥ
Dative दन्तशुद्धये dantaśuddhaye
दन्तशुद्ध्यै dantaśuddhyai
दन्तशुद्धिभ्याम् dantaśuddhibhyām
दन्तशुद्धिभ्यः dantaśuddhibhyaḥ
Ablative दन्तशुद्धेः dantaśuddheḥ
दन्तशुद्ध्याः dantaśuddhyāḥ
दन्तशुद्धिभ्याम् dantaśuddhibhyām
दन्तशुद्धिभ्यः dantaśuddhibhyaḥ
Genitive दन्तशुद्धेः dantaśuddheḥ
दन्तशुद्ध्याः dantaśuddhyāḥ
दन्तशुद्ध्योः dantaśuddhyoḥ
दन्तशुद्धीनाम् dantaśuddhīnām
Locative दन्तशुद्धौ dantaśuddhau
दन्तशुद्ध्याम् dantaśuddhyām
दन्तशुद्ध्योः dantaśuddhyoḥ
दन्तशुद्धिषु dantaśuddhiṣu