Singular | Dual | Plural | |
Nominativo |
दन्तशुद्धिः
dantaśuddhiḥ |
दन्तशुद्धी
dantaśuddhī |
दन्तशुद्धयः
dantaśuddhayaḥ |
Vocativo |
दन्तशुद्धे
dantaśuddhe |
दन्तशुद्धी
dantaśuddhī |
दन्तशुद्धयः
dantaśuddhayaḥ |
Acusativo |
दन्तशुद्धिम्
dantaśuddhim |
दन्तशुद्धी
dantaśuddhī |
दन्तशुद्धीः
dantaśuddhīḥ |
Instrumental |
दन्तशुद्ध्या
dantaśuddhyā |
दन्तशुद्धिभ्याम्
dantaśuddhibhyām |
दन्तशुद्धिभिः
dantaśuddhibhiḥ |
Dativo |
दन्तशुद्धये
dantaśuddhaye दन्तशुद्ध्यै dantaśuddhyai |
दन्तशुद्धिभ्याम्
dantaśuddhibhyām |
दन्तशुद्धिभ्यः
dantaśuddhibhyaḥ |
Ablativo |
दन्तशुद्धेः
dantaśuddheḥ दन्तशुद्ध्याः dantaśuddhyāḥ |
दन्तशुद्धिभ्याम्
dantaśuddhibhyām |
दन्तशुद्धिभ्यः
dantaśuddhibhyaḥ |
Genitivo |
दन्तशुद्धेः
dantaśuddheḥ दन्तशुद्ध्याः dantaśuddhyāḥ |
दन्तशुद्ध्योः
dantaśuddhyoḥ |
दन्तशुद्धीनाम्
dantaśuddhīnām |
Locativo |
दन्तशुद्धौ
dantaśuddhau दन्तशुद्ध्याम् dantaśuddhyām |
दन्तशुद्ध्योः
dantaśuddhyoḥ |
दन्तशुद्धिषु
dantaśuddhiṣu |