Sanskrit tools

Sanskrit declension


Declension of दन्तशोधन dantaśodhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तशोधनम् dantaśodhanam
दन्तशोधने dantaśodhane
दन्तशोधनानि dantaśodhanāni
Vocative दन्तशोधन dantaśodhana
दन्तशोधने dantaśodhane
दन्तशोधनानि dantaśodhanāni
Accusative दन्तशोधनम् dantaśodhanam
दन्तशोधने dantaśodhane
दन्तशोधनानि dantaśodhanāni
Instrumental दन्तशोधनेन dantaśodhanena
दन्तशोधनाभ्याम् dantaśodhanābhyām
दन्तशोधनैः dantaśodhanaiḥ
Dative दन्तशोधनाय dantaśodhanāya
दन्तशोधनाभ्याम् dantaśodhanābhyām
दन्तशोधनेभ्यः dantaśodhanebhyaḥ
Ablative दन्तशोधनात् dantaśodhanāt
दन्तशोधनाभ्याम् dantaśodhanābhyām
दन्तशोधनेभ्यः dantaśodhanebhyaḥ
Genitive दन्तशोधनस्य dantaśodhanasya
दन्तशोधनयोः dantaśodhanayoḥ
दन्तशोधनानाम् dantaśodhanānām
Locative दन्तशोधने dantaśodhane
दन्तशोधनयोः dantaśodhanayoḥ
दन्तशोधनेषु dantaśodhaneṣu