| Singular | Dual | Plural |
Nominativo |
दन्तशोधनम्
dantaśodhanam
|
दन्तशोधने
dantaśodhane
|
दन्तशोधनानि
dantaśodhanāni
|
Vocativo |
दन्तशोधन
dantaśodhana
|
दन्तशोधने
dantaśodhane
|
दन्तशोधनानि
dantaśodhanāni
|
Acusativo |
दन्तशोधनम्
dantaśodhanam
|
दन्तशोधने
dantaśodhane
|
दन्तशोधनानि
dantaśodhanāni
|
Instrumental |
दन्तशोधनेन
dantaśodhanena
|
दन्तशोधनाभ्याम्
dantaśodhanābhyām
|
दन्तशोधनैः
dantaśodhanaiḥ
|
Dativo |
दन्तशोधनाय
dantaśodhanāya
|
दन्तशोधनाभ्याम्
dantaśodhanābhyām
|
दन्तशोधनेभ्यः
dantaśodhanebhyaḥ
|
Ablativo |
दन्तशोधनात्
dantaśodhanāt
|
दन्तशोधनाभ्याम्
dantaśodhanābhyām
|
दन्तशोधनेभ्यः
dantaśodhanebhyaḥ
|
Genitivo |
दन्तशोधनस्य
dantaśodhanasya
|
दन्तशोधनयोः
dantaśodhanayoḥ
|
दन्तशोधनानाम्
dantaśodhanānām
|
Locativo |
दन्तशोधने
dantaśodhane
|
दन्तशोधनयोः
dantaśodhanayoḥ
|
दन्तशोधनेषु
dantaśodhaneṣu
|