Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तशोधन dantaśodhana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तशोधनम् dantaśodhanam
दन्तशोधने dantaśodhane
दन्तशोधनानि dantaśodhanāni
Vocativo दन्तशोधन dantaśodhana
दन्तशोधने dantaśodhane
दन्तशोधनानि dantaśodhanāni
Acusativo दन्तशोधनम् dantaśodhanam
दन्तशोधने dantaśodhane
दन्तशोधनानि dantaśodhanāni
Instrumental दन्तशोधनेन dantaśodhanena
दन्तशोधनाभ्याम् dantaśodhanābhyām
दन्तशोधनैः dantaśodhanaiḥ
Dativo दन्तशोधनाय dantaśodhanāya
दन्तशोधनाभ्याम् dantaśodhanābhyām
दन्तशोधनेभ्यः dantaśodhanebhyaḥ
Ablativo दन्तशोधनात् dantaśodhanāt
दन्तशोधनाभ्याम् dantaśodhanābhyām
दन्तशोधनेभ्यः dantaśodhanebhyaḥ
Genitivo दन्तशोधनस्य dantaśodhanasya
दन्तशोधनयोः dantaśodhanayoḥ
दन्तशोधनानाम् dantaśodhanānām
Locativo दन्तशोधने dantaśodhane
दन्तशोधनयोः dantaśodhanayoḥ
दन्तशोधनेषु dantaśodhaneṣu