Sanskrit tools

Sanskrit declension


Declension of दन्तशोधनचूर्ण dantaśodhanacūrṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तशोधनचूर्णम् dantaśodhanacūrṇam
दन्तशोधनचूर्णे dantaśodhanacūrṇe
दन्तशोधनचूर्णानि dantaśodhanacūrṇāni
Vocative दन्तशोधनचूर्ण dantaśodhanacūrṇa
दन्तशोधनचूर्णे dantaśodhanacūrṇe
दन्तशोधनचूर्णानि dantaśodhanacūrṇāni
Accusative दन्तशोधनचूर्णम् dantaśodhanacūrṇam
दन्तशोधनचूर्णे dantaśodhanacūrṇe
दन्तशोधनचूर्णानि dantaśodhanacūrṇāni
Instrumental दन्तशोधनचूर्णेन dantaśodhanacūrṇena
दन्तशोधनचूर्णाभ्याम् dantaśodhanacūrṇābhyām
दन्तशोधनचूर्णैः dantaśodhanacūrṇaiḥ
Dative दन्तशोधनचूर्णाय dantaśodhanacūrṇāya
दन्तशोधनचूर्णाभ्याम् dantaśodhanacūrṇābhyām
दन्तशोधनचूर्णेभ्यः dantaśodhanacūrṇebhyaḥ
Ablative दन्तशोधनचूर्णात् dantaśodhanacūrṇāt
दन्तशोधनचूर्णाभ्याम् dantaśodhanacūrṇābhyām
दन्तशोधनचूर्णेभ्यः dantaśodhanacūrṇebhyaḥ
Genitive दन्तशोधनचूर्णस्य dantaśodhanacūrṇasya
दन्तशोधनचूर्णयोः dantaśodhanacūrṇayoḥ
दन्तशोधनचूर्णानाम् dantaśodhanacūrṇānām
Locative दन्तशोधनचूर्णे dantaśodhanacūrṇe
दन्तशोधनचूर्णयोः dantaśodhanacūrṇayoḥ
दन्तशोधनचूर्णेषु dantaśodhanacūrṇeṣu