| Singular | Dual | Plural |
Nominativo |
दन्तशोधनचूर्णम्
dantaśodhanacūrṇam
|
दन्तशोधनचूर्णे
dantaśodhanacūrṇe
|
दन्तशोधनचूर्णानि
dantaśodhanacūrṇāni
|
Vocativo |
दन्तशोधनचूर्ण
dantaśodhanacūrṇa
|
दन्तशोधनचूर्णे
dantaśodhanacūrṇe
|
दन्तशोधनचूर्णानि
dantaśodhanacūrṇāni
|
Acusativo |
दन्तशोधनचूर्णम्
dantaśodhanacūrṇam
|
दन्तशोधनचूर्णे
dantaśodhanacūrṇe
|
दन्तशोधनचूर्णानि
dantaśodhanacūrṇāni
|
Instrumental |
दन्तशोधनचूर्णेन
dantaśodhanacūrṇena
|
दन्तशोधनचूर्णाभ्याम्
dantaśodhanacūrṇābhyām
|
दन्तशोधनचूर्णैः
dantaśodhanacūrṇaiḥ
|
Dativo |
दन्तशोधनचूर्णाय
dantaśodhanacūrṇāya
|
दन्तशोधनचूर्णाभ्याम्
dantaśodhanacūrṇābhyām
|
दन्तशोधनचूर्णेभ्यः
dantaśodhanacūrṇebhyaḥ
|
Ablativo |
दन्तशोधनचूर्णात्
dantaśodhanacūrṇāt
|
दन्तशोधनचूर्णाभ्याम्
dantaśodhanacūrṇābhyām
|
दन्तशोधनचूर्णेभ्यः
dantaśodhanacūrṇebhyaḥ
|
Genitivo |
दन्तशोधनचूर्णस्य
dantaśodhanacūrṇasya
|
दन्तशोधनचूर्णयोः
dantaśodhanacūrṇayoḥ
|
दन्तशोधनचूर्णानाम्
dantaśodhanacūrṇānām
|
Locativo |
दन्तशोधनचूर्णे
dantaśodhanacūrṇe
|
दन्तशोधनचूर्णयोः
dantaśodhanacūrṇayoḥ
|
दन्तशोधनचूर्णेषु
dantaśodhanacūrṇeṣu
|