Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तशोधनचूर्ण dantaśodhanacūrṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तशोधनचूर्णम् dantaśodhanacūrṇam
दन्तशोधनचूर्णे dantaśodhanacūrṇe
दन्तशोधनचूर्णानि dantaśodhanacūrṇāni
Vocativo दन्तशोधनचूर्ण dantaśodhanacūrṇa
दन्तशोधनचूर्णे dantaśodhanacūrṇe
दन्तशोधनचूर्णानि dantaśodhanacūrṇāni
Acusativo दन्तशोधनचूर्णम् dantaśodhanacūrṇam
दन्तशोधनचूर्णे dantaśodhanacūrṇe
दन्तशोधनचूर्णानि dantaśodhanacūrṇāni
Instrumental दन्तशोधनचूर्णेन dantaśodhanacūrṇena
दन्तशोधनचूर्णाभ्याम् dantaśodhanacūrṇābhyām
दन्तशोधनचूर्णैः dantaśodhanacūrṇaiḥ
Dativo दन्तशोधनचूर्णाय dantaśodhanacūrṇāya
दन्तशोधनचूर्णाभ्याम् dantaśodhanacūrṇābhyām
दन्तशोधनचूर्णेभ्यः dantaśodhanacūrṇebhyaḥ
Ablativo दन्तशोधनचूर्णात् dantaśodhanacūrṇāt
दन्तशोधनचूर्णाभ्याम् dantaśodhanacūrṇābhyām
दन्तशोधनचूर्णेभ्यः dantaśodhanacūrṇebhyaḥ
Genitivo दन्तशोधनचूर्णस्य dantaśodhanacūrṇasya
दन्तशोधनचूर्णयोः dantaśodhanacūrṇayoḥ
दन्तशोधनचूर्णानाम् dantaśodhanacūrṇānām
Locativo दन्तशोधनचूर्णे dantaśodhanacūrṇe
दन्तशोधनचूर्णयोः dantaśodhanacūrṇayoḥ
दन्तशोधनचूर्णेषु dantaśodhanacūrṇeṣu